SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ सुषा टोका स्था७४उ०२२०६२ जम्बूद्वीपगतमरतैरवतयोः कार्लानरूपणम् ७४३ " बावीस सहस्साइ, पुवावरमेरुमसालवणं । अड्राइज्जसया उण, दाहिणपासे य उत्तरओ ॥ १॥ पंचेव जोयणसए, उडूं गंतूण पंचसयपिहुलं । नंदणवणं सुमेरु, परिक्खिवित्ता ठियं रम्मं । २ ॥ वासटि सहस्साई पंचेव सयाई नंदणवणाओ । उड़ गंतूण वणं, सोमणस नंदणवणसरिच्छं ॥ ३ ॥ सोमणसाओ तीसं, छच्च सहस्से विलग्गिऊण गिरि । विमलजलकुंडगहणं, हवइ वणं पंडयं सिहरे ॥ ४ ॥ चत्तारि जोयणसया चउणउया चक्कवाली रुंदं । इगतीस जोयणसया वासट्ठी परिरओ तस्स ॥५॥" छाया-द्वाविंशतिसहस्राणि पूर्वापरमेरौ भद्रशालवनम् । अर्द्धवतीयशतानि पुनः दक्षिणपार्श्वे च उत्तरतः ॥१॥ पञ्चैव योजनशतानि ऊषं गत्वा पञ्चशपृथुलम्त । नन्दनवनं सुमेरुं परिक्षिप्य स्थितं रम्यम् ॥ २॥ द्वापष्टिसहस्राणि पश्चैव शतानि नन्दनवनात् । ऊर्च गत्वा वनं सौमनसं नन्दनवनसदृशम् ॥ ३ ॥ सौमनसात् विंशत् पट् च सहस्राणि विलग्यगिरिम् । विमलजलकुण्डगहनं भवति वन पण्डकं शिखरे ॥४॥ चत्वारि योजनशतानि चतुर्नवतिं चक्रवालतो विस्तारः। एकत्रिंशद्योजनशतानि द्विपष्टिं परिरयस्तस्य ॥ ५॥ इति तथा-जम्बूद्वीपगतमन्दरपर्वतस्य पण्डकवने अभिषेकशिलाः-तीर्थङ्कराणामभिषेकार्थाः शिला अभिषेकशिलाः, यत्र तीर्थङ्कराणामभिषेको भवति, ताश्चतस्रःपाण्डुकम्बलादयः शिला मन्दरचूलिकायाः पूर्वदक्षिणपश्चिमोत्तरासु दिक्षु क्रमेण __ " यावीससहस्साई" इत्यादि । तथा-जम्बूद्वीपगत मन्दर पर्वत पर जो पण्डकवन है उसमें जिनपर तिर्थङ्करोंका शुभाभिषेक होता है ऐसी चार शिलाएं हैं। इनके नाम-पाण्डुकम्बल आदिहैं। ये शिलाएं मन्दर चूलिकाकी पूर्व, दक्षिण, पश्चिम और उत्तर दिशामें क्रमशः हैं। मन्दर "वावीससहरसाइं" याह. જબુદ્વીપના મન્દર પર્વત પર જે પંડકવન છે તેમાં ચાર અભિષેક શિલાઓ છે, જે શિલાઓ પર તિર્થ કરેને શુભાભિષેક થાય છે. તે અભિષેક શિલાઓનાં નામ આ પ્રમાણે છે–પાંડુકમ્બલ શિલા આદિ ચાર નામ સૂત્રા
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy