SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ ७०३ D सुधाटीका स्था० ४ उ०२ सू० ५८ कर्मयन्धस्वरूपनिरूपणम् उदीरणोवकमे चउविहे पण्णत्ते, तं जहा पगइउदीरणोवक्कमे? ठिइउदीरणोवकमे२, अणुभावउदीरणोवकमे३, पएसउदीरणोवक्कमे । ४। उवसमणोवक्कमे चउठिवहे पण्णत्ते, तं जहा--पगइउवसमणोवक्कमे १, ठिइउवसमणोवक्कमे २, अणुभावुवसमणोवक्कमे ३, परसुवसमणोवक्कमे ४ । । विप्परिणामणोवक्कमे चउविहे पण्णत्ते, तं जहा-पगइविप्परिणामणोविक्कमे १, ठिइविप्परिणामणोवक्कमे२, अणुभावविप्परिणामणोवक्कमे ३, पएसविप्परिणामणोरक्कमे ४ । चउठिवहे अप्पाबहुए पण्णत्ते, तं जहा-पगइअप्पाबहुए१, ठिइअप्पाबहुए२, अणुभावअप्पाबहुए ३, पएसअप्पाबहुए४ । चउठिवहे संकमे पण्णत्ते, तंजिहा-पगइसंकमे१, ठिइसंकमे २, अणुभावसंकमे ३, पएससंकमे ४ । चउठिवहे णिवत्ते पण्णत्ते, तं जहा-पगइणिधत्ते १, ठिइणिधत्ते २, अणुभावणिधत्ते ३, पएसणिधत्ते ४ । चउब्धिहे णिकायिए पण्णत्ते, तं जहा-पगइणिकायिए १, ठिइणिकाथिए ३, अणुभावणिकायिए३, पएसणिकायिए४।५८। __ छाया-चतुर्विधो बन्धः प्रज्ञप्तः, तद्यथा-प्रकृतिवन्धः १, स्थितिबन्धः २, अनुभाववन्धः ३, प्रदेशवन्धः ४ । उक्त संसार भव आहार आदि यद्धका जीवोंको होताहै, अतः सूत्रकार कर्मबन्ध आदिका निरूपण करते हैं-"चरविहे बंधे पण्णत्ते"इत्यादि। સંસાર, ભવ અને આહાર આદિને સદ્દભાવ બદ્ધકર્મા જીવોમાં હોય છે. તેથી હવે સૂત્રકાર કર્મબન્ધ આદિનું નિરૂપણ કરે છે.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy