SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे ७०० एवं च-नैरयिकाऽऽयुः १, तिर्यगायुः , मनुष्याऽऽयुः३, देवाऽऽयुट, रितितच्चतुर्विधम् , तत्र येन निरयभवे प्राणी निधीयते तद् नैरयिकाऽऽयुः । एवं शेपत्रयमपि बोध्यम् । ____ उक्तरूपमायुनर्जीवान् भवे स्थापयति, ततो भवं निरूपयति-" चउब्धिहे भवे" इत्यादिना, तत्र भवः-भवनं भवः-उत्पत्तिः, स चतुर्विधः प्रतप्तः, तद्यथा-नैरयिकभव इत्यारभ्य ' यावत्-देवभवपर्यन्तो भवो वोध्यः, तत्र नैरयिकमवःनिरये-नरके भवो नैरयिकस्तत्र मवः । एवं शेपत्रयमपि बोध्यम् ।। म्० ५६ ॥ पूर्व भव उक्तः, तेषु सर्वेष्वाहारवन्तो जीवा भवन्तीत्याहारं निरूपयितुमाह मूलम् चउविहे आहारे पण्णते, तं जहा-असणे१, पाणे २, खाइमे३, साइमे ४। चउबिहे आहारे पण्णत्ते, तं जहा-उवक्खरसंपन्ने १, उवक्खडसंपन्ने२, सभावसंपन्ने३, परिजुसियसंपन्ने ४ ॥ सू० ५७ ॥ ___ छाया-चतुर्विध आहारः प्रज्ञप्तः, तद्यथा-अशनं १, पानं २, खादिमं ३, स्वादिमम् ४ाचतुर्विध आहारः प्रज्ञप्तः, तद्यथा-उपस्करसंपन्नः १, उपस्कृतसंपन्नः २, गये हैं । जो जीवको निरयभवमें रखता है वह निरयायु कर्म है. इसी प्रकारसे अन्य तीन आयुयों के सम्बन्धमें भी कथन जानना चाहिये। उक्त आयु जीवों को विवक्षित भवमें स्थापित करता है, इसले सूत्रकारने " चउविहे भवे" ऐसा सूत्र कहा है, भव नाम उत्पत्ति का है नैरयिक रूपसे जो जीवका भव है वह नेरयिक भव है। इसी प्रकार से शेष भवत्रय भी समझना चाहिये। सू० ५६ ॥ इन समस्त भवोमें आहारवाले जीव होते हैं, अतः अब सूत्रकार आहार की प्ररूपणा करते हैं-" चउविहे आहारे पण्णत्ते' इत्यादि છે. જે જીવને નિરભવમાં રાખે છે તે કર્મને નિરયાયુ કર્મ કહે છે. એ જ પ્રમાણે આયુના બાકીના ત્રણ ભેદનું પણ કથન સમજી લેવું. ઉક્ત આયુ अपने ममु समा स्थापित ४२ छ, तथा वे सूत्र.२ " चउबिहे भवे" ઈત્યાદિ સૂત્ર દ્વારા ભાવનું નિરૂપણ કરે છે. ભાવ એટલે ઉત્પત્તિ નરયિક રૂપ જીવને જે ભવ છે તેને નરયિક ભવ કહે છે. એ જ પ્રમાણે બાકીના ત્રણ ભવ વિષેનું કથન પણ જાતે જ સમજી લેવું. એ સૂ. ૫૬ છે આ સમસ્ત જેમાં આહારવાળા જ હોય છે. આ સબંધને લઈને वे सूत्रा२ मा२नी प्र३५४॥ ४२ छे. "चउविहे आहारे पण्णत्ते 'त्याह
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy