SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ • सुषी टीका स्था०४ उ.२ सू० ४६ व्याघातस्वरूपनिरूपणम् तं जहा--अभिक्खणं अभिक्खणमित्थिकहं १ भन्तकह २ देसकहं ३ रायकहं ४ कहेत्ता भवइ १, विवेगेण विउस्लग्गेणं णो सम्ममप्पाणं भाविता भवइ २, पुबरत्तावरत्तकालसमयमिणो धम्मजागरियं जागरित्ता भवइ ३, फासुयस्स एसणिजस्स उंछस्स सामुदाणियस्ल णो सम्मं गवेसिया भवइ । इच्चेएहिं चउहिं ठाणेहिं णिग्गंथाण वा णिग्गंथीण वा जाव णो समुप्पज्जेजा। चउहि ठाणेहिं णिग्गंथाण वा णिग्गंथीण वा अइसेसे णाणदंसणे समुप्पजिउकामे समुप्पज्जेज्जा, तं जहा इत्थिकहं १ भत्तकह २ देसकहं ३ रायकहं ४ णो कहेता भवइ १, विवेगेण विउस्सग्गेणं सम्ममप्याणं भावेत्ता भवइ २, पुत्वरत्तावरत्तकालसमयंमि धम्मजागरियं जागरिता भवइ ३, फासुयस्ल एसणिज्जस्त उंछस्स सामुदाणियस्स गवेसिया भवइ । इच्चेएहिं चउहि ठाणेहि णिग्गंथाण वा णिग्गंधीण वा जाव समुप्पज्जेज्जा ।सू० ४६॥ छाया-चतुभिः स्थानः निग्रन्थानां वा निग्रन्थीनां वा अस्मिन् समये अतिशेष ज्ञान-दर्शनं समुत्पत्तुकाममपि न समुत्पद्यते, तद्यथा-अभीक्ष्णमभीक्ष्णं स्त्रीकयां इस प्रकारसे ज्ञानदर्शनकी उत्पत्तिका कथनकर अब स्तुत्रकार इनके व्याघातोंका कथन करते हैं ।"चउहिं ठाणेहिं निग्गंथाणवा" इत्यादि चार कारणोंसे निर्ग्रन्थों वा निर्ग्रन्थियोंको इस समयमें अतिशेष ज्ञान दर्शन उत्पत्ति होने के योग्य होने पर भी उत्पन्न नहीं होते हैं, वे चार कारण इस प्रकारसे हैं। ये निर्ग्रन्थ आदि बार-२ निरन्तर स्त्री कथाको-भक्त कथाको देशकथाको और राज कथाको करते આ રીતે જ્ઞાનદર્શનની ઉત્પત્તિનું કથન કરીને હવે સૂત્રકાર તેમના व्याघातातुं ४थन ४२ छ. “ चउहि ठाणेहिं निग्गंथाण वा" याहि નીચેના ચાર કારણેથી નિ છે અથવા નિગ્ર"થીઓને આ સમયમાં, ઉત્પત્તિને ગ્યા હોવા છતાં પણ અતિશેષ જ્ઞાનદર્શનની ઉત્પત્તિ થતી નથી. (१) निय' म निथीम पार पा२ सया, मत४था, ३२४था मन
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy