SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ सुघोटीका स्था०४ उ० २ सू० ४४ विकथास्वरूपनिरूपणम् ६१३ निव्वेयणी कहा चउठिवहा पण्णत्ता, तं जहा- -इहलोए दुच्चिन्ना कम्मा इहलोए दुहफलविवाग संजुत्ता भवंति ९, इहलोए दुच्चिन्ना कम्मा परलोए दुहफलविवागसंजुत्ता भवति २, परलोए दुच्चिन्ना कम्मा इहलोए दुहफलविवागसंजुत्ता भवति परलोए दुचिन्ना कम्मा परलोए दुहफलविवाग संजुत्ता भवंति४। इहलोए सुचिन्ना कम्मा इहलोए सुहफलविवागसंजुत्ता भवंति ९, इहलोए सुचिन्ना कम्मा परलोए सुहफलविवागसंजुत्ता भवति २, एवं चउभंगो ४ ॥ सू० ४४ ॥ छाया - चतस्रो विकथाः प्रज्ञप्ताः, तद्यथा - स्त्रीकथा १, भक्तकथा २, देशकथा ३, राजकथा ४| |१| स्त्रीकथा चतुर्विधा प्रज्ञता, तद्यथा - स्त्रीणां जातिकथा १, स्त्रीणां कुलकथा २, स्त्रीणां रूपकथा ३, स्त्रीणां नेपथ्यकथा ४ | |२| भक्तकथा चतुर्विधा प्रज्ञप्ता, तद्यथा - भक्तस्याऽज्वापकथा, १, भक्तस्य निर्वापकथा २, भक्तtrissरम्भकथा ३, भक्तस्य निष्ठानकथा ४ | ३ || देशकथा चतुर्विधा प्रज्ञप्ता, तद्यथा - देशविधि कथा १, देशविकल्पकथा २, देशच्छन्दःकथा २, देशनेपथ्यकथा ४| |8| राजकथा चतुर्विधा मज्ञप्ता, तद्यथाराज्ञोऽतियानकथा १, राज्ञो निर्याणकथा २, राज्ञो चलवाहनकथा ३, राज्ञः कोशकोष्ठागारकथा ४। । ५ । चतुर्विधा धर्मकथा प्रज्ञप्ता, तद्यथा - आक्षेपणी १, विक्षेपणी २, संवेदनी ३, निर्वेदी ४ | |१| आक्षेपणी कथा चतुर्विधा मज्ञप्ता, तद्यथा - आचाराऽऽक्षेपणी १ व्यवहाराऽऽक्षेपणी २ मज्ञप्त्याक्षेपणी ३ दृष्टिवादाऽऽक्षेपणी | |२| विक्षेपणी कथा चतुर्विधा प्रज्ञप्ता, तद्यथा - स्वसमयं कथयति, स्वसमयं कथयित्वा परसमयं कथयति १, परमयं कथयित्वा समयं स्थापयिता भवति २, सम्यग्वादं कथयति सम्यग्वादं कथयित्वा मिथ्यावादं कथयति ३, मिथ्यावादं कथयित्वा सम्यवादं स्थापयिता भत्रति ४ | | ३ | संवेदनी कथा चतुर्विधा प्रज्ञप्ता, तद्यथा - इहलो कसंवेदनी १, परलोकसंवेदना २, आत्मशरीरसंवेदनी ३, परशरीरसंवेदनी ४|४| निवेदनी कथा चतुर्विधा प्रज्ञप्ता, तद्यथा - इहलोके दुखीर्णानि कर्माणि इहलोके दुःखफलविपाकसंयुक्तानि भवन्ति १, इहलोके दुीर्णानि कर्माणि मरलोके
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy