SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०४ उ०२ सू० ४३ हस्तिदृष्टान्तेन पुरुषजातनिरूपणम् ६०९ पूर्वोक्तभद्रादिलक्षणं गथाचतुष्टयेनाऽऽह तत्र भद्रलक्षणम् - " मधुगुलिय " इत्यादि-मधुगुटिका पिङ्गलाक्षः - मधुनः - गुटिका - वटिका मधुगुटिका, तद्वत् पिङ्गलेपिङ्गलवणै अक्षिणी-नेत्रे यस्य स मधुपुटिका पिङ्गलाक्षः, आनुपूर्व्यसुजातदीर्घलाड्यूल :- आनुपूर्येण-स्थूलसूक्ष्म सूक्ष्मतररूपक्रमेण सुजातं - सौन्दर्येण संस्थितं दीर्घबृहत् लाङ्गूलं - पुच्छं यस्य स तथा भूतः, पुरतः - अग्रे - अग्रभागे उदग्रः उन्नतः - अग्रदेशावच्छेदेनोन्नतः - उन्नताग्रभाग इति यावत्, धीरः - धैर्यवान् क्षोभरहितः, सर्वाङ्गसमाहितः - सर्वाणि अङ्गानि सम्- सम्यक् प्रमाणलक्षणसम्पन्नत्वेन आहितानि - व्यवस्थितानि यस्य स तथाभूतो गजः भद्रः - भद्रपदवाच्यो भवति । १ । इति, इति भद्रलक्षणम् । १ । 1 अथ मन्दलक्षणम् " चलवहले ” -त्यादि - चलवद्दल विषमचर्मा-चलं वहलं विषमं चर्म यस्य स तथाभूतः - लस्थूलवालयुक्तचमैवान्, स्थूलशिराः - विशालललाटः- बृहत्कुम्भस्थल इत्यर्थः, स्थूलकेन–स्थूलेन पेचकेन - पुच्छमूलेन सहितः स्थूलनखदन्तवाल:स्थूला नखदन्तबाला यस्य स तथाभूतः, हरिपिङ्गललोचन: - हरे :- सिंहस्य पिङ्गलेश्वेतरक्तवर्णे लोचने इव लोचने यस्य स तथाभूतो गजो मन्दः - मन्दपदवाच्यो भवति २ इति मन्दलक्षणम् | २ | " मधु (शहद) गुटिका जैसे पीले (जाईवाले) होते हैं, स्थूल, सूक्ष्म और सूक्ष्मतर रूप से क्रमशः जिसकी पूंछ दीर्घ दीर्घतर तथा - सुन्दरता भरी होती है. तथा - जिसके समस्त अङ्ग अपने प्रमाण लक्षण से युक्त होते हैं ऐसा वह गज भद्र कहा गया है -१ मन्दलक्षण - " चलबहुले " - इत्यादि बहुत बडे चञ्चल मोटे बालों से जिसकी चमडी युक्त होती है. कुम्भस्थल जिसका विशाल होता है पुच्छ का मूल भाग जिसका स्थूल होता है. नख-दांत और वाल जिसके स्थूल होते हैं. और आँखे जिसकी सिंह की आंखों जैसी श्वेत- रक्तवाली होती है ऐसा वह हाथी मन्द कहा गया है - २ । लद्राक्ष]-" मधुगुटिका " त्याहि-नां नेत्र मधुगुटिश समान भीजा वर्णाना હાય છે, સ્કૂલ, સૂક્ષ્મ અને સૂક્ષ્મતર રૂપે જેની પૂછડી દીધ, દીવ તર તથા સુંદરતાભરી હાય છે, તથા જેનાં સમસ્ત અંગ સપ્રમાણ હોય છે એવા હાથીને ભદ્રગજ કહે છે. भन्: सक्षणु-" चलबहुले " इत्याहि-धयां ययण रमने लडा वाजथी युक्त ત્વચાવાળા, વિશાળ કુમ્ભસ્થળવાળા, જેની પૂંછડીના મૂળ ભાગ સ્થૂલ હાય था ७७
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy