SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ सुंधा टीका स्था०४ उ०२ ०४३ हस्तिदृष्टान्तेन पुरुषजातनिरूपणम् ६०१५ मेव चत्वारि पुरुषजातानि, प्रज्ञप्तानि तद्यथा - मन्दो नामैको भद्रमनाः, तदेव (३) चत्वारो हस्तिनः प्रज्ञप्ताः, तद्यथा-मृगो नामैको भद्रमनाः १, मृगो नामैको मन्दमनाः २, मृगो नामैको मृगमनाः ३, मृगो नामैकः सङ्कीर्णमनाः ४ । एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा - मृगो नामैको भद्रमनाः, तदेव (४) चलारो हस्तिनः प्रज्ञप्ताः, तद्यथा - सङ्कीर्णो नामैको भद्रमनाः १, सङ्कीर्णो नामैको मन्दमनाः २, सङ्कीर्णो नामैको मृगमनाः ३, सङ्कीर्णो नामैकः सङ्कीर्णमनाः ४, एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा - सङ्कीर्णो नामैको भद्रमनाः, तदेव यावत् सङ्कीर्णो नामैकः सङ्कीर्णमनाः ४, (५) , तथा - मन्द और सङ्कीर्ण मन वाला - ४ इसी प्रकार से पुरुष जात चार कहे गये हैं, जैसे- कोई एक मन्द-और भद्र मनवाला पुरुष - १ आदि आदि ३- भङ्ग जो अवशिष्ट हैं पूर्वोक्त रूप से ही हैं- ३ पुनश्च - हाथी चार प्रकार के कहे गये हैं, जैसे-मृग और भद्र मानवाला - १ मृग और मन्द मनवाला - २ मृग और मृग मनवाला - ३ तथा मृग और सङ्कीर्ण मनवाला - ४ इसी तरह से पुरुष जात भी चार कहे गये हैं, जैसेमृग और भद्र मानवाला - १ अवशिष्ट ३ भङ्ग पूर्वोक्त रूपसे ही है -४ -१४| पुनश्च - हाथी चार प्रकारके कहे गये हैं, जैसे-सङ्कीर्ण और भद्र मनवाला - १ सङ्कीर्ण और मन्द मनवाला - २ सङ्कीर्ण और मृगमनवाला -३ तथा सङ्कीर्ण और सङ्कीर्ण मनवाला-४ इसी तरह से पुरुष जात चार कहे गये हैं, जैसे- कोई एक सङ्कीर्ण और भद्र मानवाला पुरुष - १ यावत् सङ्कीर्ण और सङ्कीर्ण मनवाला पुरुष - ४ - ५ | गाथा - " मधु મન્દ અને સંકીણુ મનવાળા. એ.જ પ્રમાણે પુરુષના ચાર પ્રકાર પડે છે (૧) કે,ઈ પુરુષ મન્ત્ર અને ભદ્ર મનવાળા હાય છે, ઇત્યાદિ ચાર પ્રકાર ઉપર મુજબ જ મની શકે છે. । ૩ । એ જ પ્રમાણે હાથીના આ ચાર પ્રકાર પણુ પડે છે--(૧) મૃગ અને ભદ્ર મનવાળા, (૨) મૃગ અને મન્દ મનવાળે, (૩) મૃગ અને મૃગ મનવાળે અને (૪) મૃગ અને સંકીણુ મનવાળે. એ જ પ્રમાણે પુરુષના પણુ “ મૃગ અને ભદ્ર મનવાળા ” ઇત્યાદિ ચાર પ્રકાર સમજી લેવા. । ૪ । હાથીના આ પ્રમાણે ચાર. પ્રકાર પડે છે—-(૧) સકીર્ણ અને ભદ્ર મનવાળા, (૨) સ કીણુ અને મન્ત મનવાળા, (૩) સકીણુ અને મૃગ મનવાળા અને (૪) સંકીણું અને સકીણું મનવાળે. એ જ પ્રમાણે પુરુષના પણુ સૂકીણુ અને ભદ્ર મનવાળા '' ઇત્યાદિ ચાર પ્રકાર પડે છે ! પ { 66
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy