SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ स्थामाङ्गसूत्रे टीका-" चत्तारि पडिसंलीणा " इत्यादि-प्रतिसंलीना:-प्रति-वस्तु वस्तु प्रतिसंलीनाः आत्मसंगोपकाः प्रतिसंलीनाः, ते चत्वारः प्रज्ञप्ताः, तद्यथा-क्रोधप्रतिसलीन:-क्रोधं प्रति उदयनिरोधेनोदितविफलीकरणेन च प्रतिसंलीनः क्रोधप्रतिसंलीनः उक्तं च___“ उदयस्सेव निरोहो उदयपत्ताण वाऽफली करणं । जं एत्थ कसायाणं कसायसंलीणया एसा । १।" छाया-" उदयस्यैव निरोधः उदयप्राप्तानां वाऽफलीकरणम् । यदत्र कपायाणां कषायसंलीनतैपा।१" एवं मानादिष्यपि विज्ञेयम् । " चत्तारिअपडिसंलीणा" इत्यादि - अप्रतिसंलीनाश्चत्वारः प्रज्ञप्ताः, तद्यथा-क्रोधाप्रतिसंलीन:-क्रोधं प्रति अप्रतिसंलीनः-सम्यनिरोधरहितः १, एवं मानादिष्वपि विज्ञेयम् । २। टीकार्थ-हर एक वस्तु के प्रति जो आत्मसंगोपक होते हैं, वे प्रतिसंलीन हैं। ये प्रतिसंलीन जो क्रोध प्रतिसंलीन आदिके भेदसे चार कहे गये हैं उनका अभिप्राय ऐसा है-जो उदित हुवे क्रोधको विफल कर देते हैं या उसके उदयका निरोध कर देते हैं, वे क्रोध प्रतिसंलीन हैं। कहाभी है "उदयस्सेवनिरोहो" इत्यादि। कषायोंके उदयका निरोध करना अथवा-उदय प्राप्त कषायोंको विफल करना यह कषाय संलीनता है। इस तरहका कथन मान आदिकोमें भी समझ लेना चाहिये । चत्तारि अपडिसलीणा-इत्यादि । क्रोध अप्रतिसंलीन आदिके भेदसे जो अप्रतिसंलीन चार प्रकारके कहे गये हैं, उनका तात्पर्य ऐसा है-वे क्रोध अप्रतिसंलीन हैं, इसी तरहका कथन मान आदिकोमें भी जानना चाहिये । ટીકાથે–એક વસ્તુ પ્રત્યેથી આત્માને વાળી લેનારને પ્રતિસલીન કહે છે. જે માણસ ઉદિત થયેલા ક્રોધને વિફલ કરી નાખે છે અથવા તેના ઉદયને નિરોધ કરી નાંખે છે તેને કોઈ પ્રતિસલીન કહે છે કહ્યું પણ છે કે" उदयस्सेवनिरोहो" त्या-पायाना या नि५ ४२व। य પ્રાપ્ત કથાને વિફલ કરવા તેનું નામ કષાય સંલીનતા છે. આ પ્રકરનું કથન માન, માયા અને લાભ વિશે પણ સમજવું. __ " चत्तारि अपडिसंलीणा" छत्या. मप्रतिसकीनना-ध मप्रतिaala આદિ ચાર પ્રકાર કહ્યા છે. ઉદય પ્રાપ્ત ક્રોધને નિરોધ નહીં કરનારને ક્રેપ અપ્રતિસં લીન કહે છે એ જ પ્રમાણે બાકીના ત્રણ અપ્રતિસંલીનને ભાવાર્થ પણ જાતે જ સમજી લે.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy