SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ४ उ०१ सू०३४ देवत्वनिरूपणम् ५७१ ' भीमस्य खलु राक्षसेन्द्रस्य राक्षसराजस्य चतस्रोऽयमहिष्यः प्रज्ञप्ताः, तद्यथापमा १, वसुमती २, कनका ३, रत्नप्रभा ४१ एवं महाभीमस्यापि, किन्नरस्य खलु किनरेन्द्रस्य किन्नरराजस्य चतस्रोऽग्रमहिण्यः प्रज्ञप्ताः, तद्यथा-अवतंसा १, केतुमती २, रतिसेना ३, रतिपमा ४। एवं किंपुरुषस्यापि, सत्पुरुषस्य खलु किंपुरुषेन्द्रस्य किंपुरुषराजस्य चतस्रोऽनमहिष्यः प्राप्ताः, तद्यथा-रोहिणी १, नवमिका २, हीः ३, पुष्पावती ४। एवं महापुरुषस्यापि । अतिकायस्य खलु महोरगेन्द्रस्य महोरगराजस्य चतस्रोऽयमहिष्यः प्रज्ञप्ताः, तद्यथाभुनगा १, भुजगावती २, महाकच्छा ३, स्फुटा ४) एवं महाकायस्यापि । अग्रणहिषियोंके सम्बन्धमें जानना चाहिये । राक्षसेन्द्र - राक्षसराज भीमकी चार अग्रमहिपियां कही गई हैं, जैसे-पद्मा, बस्सुमती, कनका, रत्नप्रभा ४ । इसी तरह महाभीमकी अग्रमहिषियोंको जानना चाहिये। किन्नरेन्द्र-किन्नरराज किन्नरकी महिषियां अवतंसा १, केतुमती २, रतिसेना ३, रतिप्रभा ४ चार कही गई हैं । ऐसेही किम्पुरुषकी चार अग्रमहिषियोंको जानना चाहिये। किंपुरुषेन्द्र-किंपुरुषराज सत्पुरुषकी रोहिणी १, नवनिका २, ही ३, और पुष्पावती ४ ये चार अग्रमहिषियाँ हैं। इसी तरह महापुरुषकीभी अग्रमहिषियोंको जानना चाहिये। महोरगेन्द्र -महोरगराज अतिकायकी चार अनमहिषिर्धाह, भुजगा १, भुजगावती २, महोकच्छा ३ और स्फुटा ४ । इसी तरहसे महाकायकी अग्रमहिषियोंके सम्बन्धमें जानना चाहिये। गन्धर्वेन्द्र-गन्धर्वराज રાક્ષસેન્દ્ર રાક્ષસરાજ ભીમની ચાર અમહિષીઓનાં નામ આ પ્રમાણે छे--(१) ५॥, (२) सुमती, (3) ४.४! अने. (४) २cial. भडालीमनी અગ્રમહિષીઓ વિષે પણ એવું જ કથન સમજવું. કિનરેન્દ્ર કિન્નરરાય કિન્નરની ચાર અઝમહિષીઓનાં નામ આ પ્રમાણે છે (१) अवत'सा, (२) तुमती, (3) २तिसेना मन (४) २तिप्रा. मेवार હિપુરુષની ચાર અમહિષીઓનાં નામે પણ સમજવા. કિરપુરા પેન્દ્રકિપુરુષરાય સપુરુષની ચાર અઝમહિષીઓનાં નામ આ પ્રમાણે छे-(१) डिसी, (२) नवमि, (3) डी, मने (४) पावती मायुरुषनी અમહિષીઓનાં પણ એ જ પ્રમાણે નામે સમજવા ' મહેન્દ્ર મહોરગરાય અતિકાયની ચાર અગ્રમહિષીઓનાં નામ આ प्रमाणे छ-(१) मुसा , (२) सु वती, (3)मा४२७१, मने. (४) रेट से જ પ્રમાણે મહાકાયની અમહિષીઓ વિષે પણ સમજવું
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy