SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ स्थानाने सः ३, कव्वाडभृतक:-कब्बाडो देशीयः शब्दः स च नियतशब्दमये मूल्ये या नियमय्य परिमितभूमिखानकवाची, स चासौ भृतकः' इयती भूमिस्त्वया. इयता कालेन खनितव्या इयत् तन्मूल्यं दास्यामीति नियमेन नियोजितः कर्मकर इति पर्यवसितोऽर्थः ४। उक्तं चदिवसभयो उ घेप्पइ छिन्नेण धणेण दिवसदेवसयं । जत्ताउ होइ गमणं उभयं वा एत्तियधणेणं । १ । कबाड ओडमाई हत्थमियं कम्म एत्तियधणेणं । एच्चिरकालुच्चत्ते कायव्य-कम्म जं वेति । २।" छाया-" दिवसभृतकस्तु गृह्यते छिन्नेन धनेन दिवसदैवसिकः । यात्रा तु भवति गमनम् उभयं वा (गमनाऽऽगमनरूपं) इयता धनेन ।१। कबाड ओडादिः हस्तमितं कम इयता धनेन । इयत्कालमुच्चत्वे कर्तव्यं कर्म यद् ब्रवीति ।२।" इति, मू० ३२॥ पूर्व लौकिकपुरुषविशेषस्यान्तरं निरूपितम् , अधुना लोकोत्तरपुरुषस्यान्तरं निरूपयितुमाहनिश्चय करके रखा जाता है ३ । कव्वाड भृतक-वह है जो " तूं इतनी जमीन खोद लेगा इतने समयमें तो मैं तुझे इतना पारिश्रमिक इसका दंगा" ऐसी बोली करके कामपर नियुक्त किया जाता है ४ । । 'कहाभी है-" दिवसभयओ उधेप्पड़ " इत्यादि____ "कव्याड " यह देशीय शब्द है और यह नियत समयमें मूल्यकी इयत्ताका (मर्यादा) निर्धारण करके परिमित भूमिको खोदनेवालेका वाचक है,इस प्रकारसे लौकिक पुरुष विशेषका अन्तर निरूपण करके अषसूत्रः कार लोकोत्तर पुरुषका अन्तर निरूपित करने के लिये कहते हैं । "चत्तारि पुरिसजाया" इत्यादि (४) ३०१ मत-" तु माटसा समयमा साक्षी भीन माटी આપીશ, તે તને આટલુ મહેનતાણું આપીશ” આ પ્રકારની શરત કરીને જેને કામે ચડાવવામાં આવે છે એવા નોકરને કવાડ ભૂતક કહે છે.. ४थु ५९ छे 3-" दिवसभयओ- उ घेप्पइ" त्या ४०.' मा शण्ट गामही भाषामा १५२य . “ नियत समयमां, નિયત વેતન લઈને નિયત પ્રમાણવાળી ભૂમિને ખેદી આપનારને તે વાચક છે.” આ રીતે લૌકિક પુરુષ વિશેષના અન્તરનું નિરૂપણ કરીને હવે સૂત્રકાર લત્તર પુરુષના અન્તરનું નિરૂપણ કરે છે–
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy