SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ सुंधा ठीका स्था० ४ उ० भ०३० क्षयपरिणामक्रमनिरूपणम् ५५५ ___" जाव सुकुलपञ्चायाया” इति-' यावत् सुकु प्रत्यागानाः ' पन्त पठनीयम् तथा च-देवसुगताः २, मनुनसुगताः ३ सुकुजप्रत्यायानाः ४, एण व्याख्या सुबोधेति । म० ३९ ॥ अनन्तरं सिद्धमुगता उक्ताः, ते चाष्टविधकर्मक्षयाद्भवन्तीति क्षयपरिणामस्य क्रमं निरूपयितुमाह-- - मूलम्-पढमसमयजिणस्स णं चत्तारि कम्मंसा खीणा भवंति--णाणावरणिज्ज १, दसणावरणिज्जं २, मोहणिजं, ३, अंतराइयं ॥१॥ उप्पण्णणाणदंप्तणधरे णं अरहाजिणे केवली चत्तारि कम्मंसे वेदेइ, तं जहा- वेयणिज्जं १, आउयं २, णामं ३,. गोत्तं ४, २॥ पढमसमयसिद्धस्म णं चत्तारि कम्म जुग जिति तं जहा--वेयणिनं १, आउयं २, णामं ३, गात्तं ४. ३ : सू. ३ छागा--प्रथमलमयनिय खलु चत्वारः कर्मा शाः क्षीणाः भवान्त- ज्ञाना उंऽवरणीयं १, दर्शनाऽऽरमी , हीमा २, गान्तमाणिकम् ४ १। सुगत इन दोनों लुगनोंका ग्रहण हुवा है। इन दोकी ओर-सुकुल प्रत्यायात इसकी व्याख्या सुगम है ।। मु० २९ ॥ कथित सिद्ध स्तुगत अष्टविध कर्मके क्षयसेही होते हैं अत:-अय सूत्रकार क्षय परिणामका क्रम निरूपण करते हैं। "पढमसमयमिणमा ण चतारि कम्मंसा । मदि प्रथम समय जिनके चार कर्मा श क्षीण होते हैं, जो इस प्रकार से हैं। છે, તેમને સિદ્ધ સુગત કહે છે. અહીં “યવત્ ” પકથી દેવ સુગન અને મનુષ્ય સુગત ગ્રહણ કરવા જોઈએ આ બને પદને તથા સુકુલ પ્રત્યાય તને ભાવાર્થ સુગમ હોવાથી અહીં તેમનું વધુ વિવેચન કર્યું નથી કે સૂ ૨૯ છે ઉપરના સૂત્રમાં સિદ્ધ અગતની વાત કરવામાં આવી છે આઠે પ્રકારના કર્મોનો ક્ષયથી જ જીવ સિદ્ધ સુગત બની શકે છે તેથી હું સૂન ૨ ક્ષય परिणामना भनु नि३५५५ ४२ छ- 'पढमसमर्याजणस ण चत्तारि कम्मसा" त्या:સૂત્રા-પ્રથમ સમય જિનને ચાર કર્માશે ક્ષીણ થાય છે. તે ચાર કર્માનાં
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy