SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ४३ उ.१ सू०२८ जीवद्रव्यपरिणामनिझपणम् ५४७ 'छाया-भरतैरवतयोः खलु वर्षयोः पूर्वपश्चिमवर्जा मध्यमका द्वाविंशतिरहन्तो भगवन्तश्चातुर्यामं धर्म प्रज्ञपयन्ति, तद्यथा-सर्वरमात् प्राणातिपाताद् विरमणम् , सर्वस्मात् मृपावादाद् विरमणम् , सर्वस्माद् अदत्तादानाद् विरमणम् , सर्वस्माद् बहिौदानाद् विरमणम् १। सर्वेषु खलु महाविदेहेषु अर्हन्तो भगवन्तः चातुर्यामं धर्म प्रज्ञापयन्ति, तद्यथा-सर्वस्मात् माणातिपाताद् विरमणम् , यावत् सर्वस्माद् यहि दानाद् विरमणम् । सू. २८॥ ___टोका-" भरहेरवएसु" इत्यादि-भरतैरवतयोः एतदाख्ययोः 'खलु' वाक्यालङ्कारे, वर्षयोः क्षेत्रयोर्मध्ये पूर्वपश्चिमवर्जा:-पूर्वपश्चिमवर्तिनौ विहाय मध्यमका:-मध्ये भवा मध्यमारत एव मध्यमका-मध्यवर्तिनः, द्वारिंशनिद्वाविंशति संख्यकाः अर्हन्तः तीर्थङ्कराः, चातुर्याम-यमाः-सावधविरतिलक्षणाः, त एव अजीव द्रव्यका परिणाम कहकर अब सूत्रकार जीव द्रवपके परिणामोंका कथन करते हैं-" भरहेरवएसुणं वासेतु पुरिमपच्छिमवज्जा" इत्यादि - मूत्रार्थ-भरत-ऐरचत क्षेत्रमें पूर्व-पश्चिमके तीर्थंकरों को छोडकर बीचके २२तीर्थङ्करोंने चातुर्याम धर्मकी प्रज्ञापना की है। वह चातुर्याम धर्म इस प्रकारसे है-समस्त प्राणातिपातसे विरमण-१, समस्त मृपावादसे विरमण-२, समस्त अदत्तादानसे विरमण-३, एवं धर्मोपकरणके सिवाय समस्त परिग्रहसे विरमण-४ । समस्त महाविदेहोंमें अर्हन्त-अगवन्तोंने जो चातुर्याम धर्मकी प्रज्ञापना की है वह चातुर्याम धर्म पूर्वोक्त समस्त प्राणातिपात आदिसे विरमण रूपही है। टीकार्थ-यहां-" " पद वाक्यालङ्कारमें प्रयुक्त है । पूर्व-पश्चि- અજીવ દ્રવ્યના પરિણામનું નિરૂપણ કરીને હવે સૂત્રકાર જીવ દ્રવ્યના परियामनु नि३५ अरे छे. "भरहेरवएसुणं वासेसु पुरिमपच्छिमवज्जा''इत्यादि સૂત્રાર્થભરત અને એરવત ક્ષેત્રમાં પહેલા અને છેલ્લા તીર્થકર સિવાયના તીર્થકરોએ એટલે કે વચ્ચેના ૨૨ તીથ કરેાએ ચાતુર્યામ ધર્મની પ્રજ્ઞાપના री छे. ते यातुर्याभ. धनु' ५१३५ २ २नु छ-(१) समस्त प्राति. यात विरम, (२) समस्त भृषावायी विभ, (3) समस्त महत्ताहानथी વિરમણ અને (૪) ધર્મોપકરણ સિવાયના સમસ્ત પરિગ્રહથી વિરમણ. સમસ્ત મહાવિદેહમાં અહં ત ભગવન્તએ જે ચાતુર્યામ ધર્મની પ્રજ્ઞાપના કરી છે તે ચાતુર્યામ ધર્મ પૂર્વોક્ત સમસ્ત પ્રાણાતિપાત આદિથી વિરમણ રૂપ જ છે. ટીકાથ—અહીં “” પદ વાક્યાલંકારમાં વપરાયું છે. પૂર્વ અને પશ્ચિમ’પદે દ્વારા અહીં પ્રથમ તીર્થંકર આદિનાથ અને છેલ્લા તીર્થકર મહાવીર પ્રભુ
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy