SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ ६२४ " महाघोसस्से " – त्यादि - महाघोषस्य = तदाख्यस्यौदीच्यस्तनितकुमारेन्द्रस्य लोकपालाश्चत्वारः प्रज्ञप्ताः, ते यथा - आवर्तः १, व्यावर्तः २, महानन्दिका - वर्तः ३, नन्दिकावर्तः ४ | दशभवनपतीनां दक्षिणोत्तरभेदेन विंशतेरिन्द्राणामेते लोकपाला वर्णिताः | २० | इति । a “ सकस्से ”—त्यादि-शक्रस्य - सौधर्मेन्द्रस्य लोकपालाचत्वारः प्रज्ञप्ताः ते यथा-सोमः १, यमः २, वरुणः ३, वैश्रवणः ४ । एत एवं लोकपालाः सनत्कुमार ब्रह्मलोक महाक्रमाणतेन्द्राणामपि बोध्याः । इति । १० " ईसाणस्से " त्यादि - ईशानस्य द्वितीयदेवलोकेन्द्रस्य लोकपालाभत्वारः प्रज्ञप्ताः ते यथा-सोमः १, यमः २, वैश्रवणः ३, वरुणः ४ । इति । स्थाना - नन्दिकावर्त हैं महाघोषके भी येही लोकपाल होते है केवल अन्तर यही है कि घोष का तीसरा लोकपाल महाघोषका चौथा वन जाता है और महाघोषका चौथा लोकपाल घोषका तीसरा गिना जाता है। इस प्रकार १० - भवनपतियोंके २० चीस इन्द्रो के - लोकपाल कह दिये गये, अथ- शक्रा दिके लोकपाल कहे जाते है - यह शक्र सौधर्मका इन्द्र है इसके लोकपाल चार कहे गये हैं जैसे - सोम १, यम २, वरुण ३, और वैश्रवण ४ । येही लोकपाल तीसरे सनत्कुमारके, ५-वे ब्रह्मलोकके, ७-वे महाशुक्र के, और १० - दशवें प्राणतेन्द्र के भी लोकपाल होते हैं ऐसा जानना चाहिये । "ईसागस्स " - इत्यादि । ईशान नामका जो द्वितीय देवलेोकेन्द्र है, उसके लोकपाल चार कहे गये हैं, जैसे- सोम १, यम २, वैश्रवण ३, वरुण ४ | एवं एवंतरिया " - इत्यादि । ، અને (૪) મહાનન્દીકાવ. મહાઘેષના લેાકપાલેાનાં નામ પણ ઘેષના લેક પાલા જેવા જ છે. પણ મહાઘાષના ત્રીજા અને ચેાથા લેાકપાલનાં નામ મહાનન્દીકાવત અને નન્તિકાવત છે. આમ ત્રીજા અને ચાથાના ક્રમ ફરી જાય છે. આ રીતે દસ ભવનપતિઓનાં ૨૦ ઇન્દ્રોના લેાકપાલેનું કથન કરીને હવે શક્રાદિના લેાકપાલેાનાં નામ પ્રકટ કરવામાં આવે છે— શક સૌધમ કલ્પના ઈન્દ્ર છે. તેના ચાર લેાકપાલેનાં નામ આ પ્રમાણે -- (१) सोभ, (२) यम, ( 3 ) वरुणु भने (४) वैश्रवधु. ત્રીજા સનત્કુમારના, પાંચમાં બ્રહ્મલાકના, સાતમાં મહાશુક્રના અને ૧૦ માં પ્રાણતેન્દ્રના લેાકપાલેાના નામ પણ શક્રના લેાકપાલા જેવા જ છે. ઈશાન નામના બીજા દેવલેાકના ઈશાનેન્દ્ર નામના ઈન્દ્રના ચાર લેાકપાલાનાં નામ આ अभाो छे- (१) सोम, यम, (3) वैश्रवणु भने ४ रु.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy