SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०४ उ १ १४ प्रतिमास्वरूपनिरूपणम् ४८५ छाया - चतस्रः प्रतिमाः प्रज्ञप्ताः, तद्यथा - समाधिपतिमा १, उपधानप्रतिमा २, विवेकप्रतिमा ३, व्युत्सर्गप्रतिमा ४ | चतस्रः प्रतिमाः प्रज्ञप्ताः, तद्यथा - भद्रा १, सुभद्रा २, महाभद्रा ३, सर्वतो - भद्रा ४ । चतस्रः प्रतिमाः प्रज्ञप्ताः, तद्यथा - क्षुद्रिका मोकप्रतिमा १, महतिका मोतिमा २, यवमध्या ३, वज्रमध्या ४ ॥ सू. १४ ॥ टीका - " चत्तारि पडिमाओ" इत्यादि - चतस्रः प्रतिमाः प्रज्ञप्ताः, तद्यथा-समाधिप्रतिमा - समाधिः श्रुतं चरित्रं च तद्विषया प्रतिमा = प्रतिज्ञा अभिग्रहः = समामितिमा श्रुतचारित्रविषयकप्रतिज्ञेत्यर्थः १ | " उपप्रधानमतिमा " - उपधानं - तीव्रं तपः, तस्य प्रतिमोपधानप्रतिमा तित्रतपो विषयाभिग्रह इत्यर्थः २ | सूत्रार्थ - प्रतिमा चार कही गई हैं, जैसे- समाधिप्रतिमा १ उपधानप्रतिमा २ विवेकप्रतिमा ३ और व्युत्सर्गप्रतिमा-४ इस प्रकार से भी चार प्रतिमाएं कही गई हैं, जैसे- भद्रा १ सुभद्रा २ महाभद्रा ३ और सर्वतोभद्रा - ४ इस प्रकार से भी प्रतिमा चार कही गई हैं जैसे - क्षुद्रिका मोक प्रतिमा १ महतिकामोकप्रतिमा २ यवसध्या ३ और वज्रमध्या-४ विशेषार्थ - श्रुत और चारित्र का नाम समाधि है इस श्रुतचारित्ररूप समाधि विषयवाली जो प्रतिमा है अभिग्रह है वह समाधि प्रतिमा है, प्रतिमा शब्द का वाच्यार्थ यहां अभिग्रह लिया गया है । इसका तात्पर्य यही है कि श्रुत चारित्र विषयक जो प्रतिमा अभिग्रह है वही समाधि प्रतिमा है १ । तीव्रतप का नाम उपधान है इस उपधान सूत्रार्थ - प्रतिमा यार उही छे – (१) समाधि प्रतिभा, (२) उपधान प्रतिभा, (3) विवे४ प्रतिभा भने (४) व्युत्सर्ग प्रतिभा प्रतिभांना या अभयार उद्या छे - (१) लगा, (२) सुभद्रा (3) महालद्रा भने (४) सर्वतोभद्रा. પ્રતિમાના આ પ્રમાણે ચાર પ્રકાર પણ પડે છે (૧) ક્ષુદ્રિકાત્મકપ્રતિમા, (૨) भडतिप्रभोऽप्रतिमा, (3) यवमध्या भने (४) वनमध्या. વિશેષા—શ્રુત અને ચારિત્રનુ નામ સમાધિ છે. આ શ્રુતચારિત્ર રૂપ સમાધિ વિષયવાળી જે પ્રતિમા ( અભિગ્રહ ) છે, તેનુ નામ સમાધિપ્રતિમા छे. अहीं " प्रतिभा " पहने। वाय्यार्थ "अलिश्रड" अडवानी छे. તેનુ' તાત્પ એ છે કે શ્રુતચારિત્ર વિષયક જે અભિગ્રહ છે, તેનુ નામ सभाधि प्रतिभा छे। १। તીવ્ર તપને ઉપધાન કહે છે. તે ઉપધાનની જે પ્રતિમા છે-એટલે
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy