SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ स्थानासूत्रे धाकालमन्तरेण ज्ञानाssवरणादितया परिणमनम् । तदेव निषेक इत्युच्यते ।, आयवस्थायां जीवाः प्रचुरतरं कर्मदलिकं निपिञ्चन्ति द्वितीयावस्थायां विशेषदीनम् एवं यावदुत्कृष्टावस्थायां विशेपदीनं कर्मदलिकं निपिञ्चन्ति उक्तं च"मोत्तूण सगमवाहं पढमाइ ठिईए बहुतरं दव्वं । सेसे विसेसहीणं जायुकोसंति सव्वेसिं । १ । ” इति, छाया - " मुक्त्वा स्वकामवाधां मथमायां स्थितौ बहुवरं द्रव्यम् । शेषायां विशेषहीनं यावदुत्कृष्टमिति सर्वांसाम् । ९ ।” इति, ४८० 66 वधि ३ १”—' अवघ्नन् वघ्नन्ति भंत्स्यन्ति ' इत्यर्थः, जीवाः क्रोधेन कर्मप्रकृतीः अवघ्नन्, बघ्नन्ति त्स्यन्ति इति सम्बन्धः । तत्र वन्धनं चित्तस्य कर्मणो ज्ञानावरणीयादितया निपिक्तस्य सतः पुनरपि कषाय- परिणामविशेषानिकाचनम्, एवं मान-माया - लोभैरपि विज्ञेयम् । ज्ञानावरणादिरूप से परिणत होता है वह उपचयन है इसी का नाम निषेक है । जीव आद्य अवस्था में प्रचुरतर कर्मदलिक का निषेक करते हैं और द्वितीय अवस्था में विशेष होन कर्मलिक का निषेक उपचयन करते हैं। इस प्रकार वे यावत् उत्कृष्टावस्था में विशेष हीन कर्मदलिक का निषेक करते रहते है । कहा भी है-" मोत्तृण संगमवाहं " इत्यादि " बंधिसु ३" जीवों ने पूर्वकाल में कर्मप्रकृतियों का क्रोध से बन्ध किया है, अब भी वे करते हैं और आगे भी वे करेंगे। ज्ञानावरणीयादिरूप से निषिक्त हुवे कर्म का पुनः जो कषायविशेष से निकाचन होता है वह बन्ध है, जिस प्रकार यह बन्ध क्रोध से होता है उसी प्रकार मान माया और लोभ से भी होता है ऐसा जानना चाहिये । "उदीरिंसु ३" નિષેક છે. જીવે આદ્ય અવસ્થામાં પ્રચુરતર કદલિકને નિષેક કરે છે અને દ્વિતીય અવસ્થામાં વિશેષ હીન કદલિકના નિષેક ( ઉપચય ) કરે છે. આ રીતે તેઓ ( યાવત્ ) ઉત્કૃષ્ટાવસ્થામાં વિશેષ હીન કલિકના નિષેક उरतां रखे छे. ह्युं छे - " भोत्तूण संगमबाह " त्याहि (C बर्धि ३ " अधने अरो भवेोभे ज्ञानावरणीय साहिसाठ उभप्रवृति આના 'ધ કર્યાં છે, વર્તમાનમાં પણ કરે છે અને ભવિષ્યમાં પણ કરશે. જેમ આ મધ ક્રોધથી થાય છે, એ જ પ્રમાણે માન, માયા અને લાભથી પુ થાય છે. તેથી ક્રોધને બદલે આ ત્રણ પટ્ટીના ક્રમશઃ પ્રયાગ કરીને ત્રણ કાળવિષયક આલાપક ખનાવી શકાય છે. જ્ઞાનાવરણીય આદિ રૂપે નિષિક્ત (ઉપરિયત ) થયેલાં કમનું ફ્રી જે કષાયવિશેષ વડે નિકાચન થાય છે, તેનું નામ અન્ય છે. i
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy