SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ફેક स्थानातसूत्रे इति, छाया - कर्म कपः भवो वा कपः अनयोरायः यतः कपायात् । कपमाययन्ति वा तो गमयन्ति कथं कपाया इति |१| " इति, मज्ञप्ताः कथिताः, तद्यथा" कोहकसाए "- क्रोधकपायः - क्रोधनं क्रोधः, यद्वा- क्रुध्यत्यनेनेति क्रोधः - क्रोधमोहनीयोदयजनितः स्वपरसन्तापको जीवस्य परिणामविशेष, अथवा - मोहनीयकर्मैव, क्रोधवास कपायः क्रोधकपायः १, 6" माणकसाए " - मानकषायः - मननं मानः = ' जात्यादिगुणवानह ' - मित्यादिरूपोऽहङ्कारः, स चासौ कपायो मानकपायः = मानमोहनीयो - दयजनितोऽन्यापमाननरूप आत्मपरिणामविशेषः २, 66 मायाकसाए "-मीयतेऽनयेति माया, सा चासौ कपायः = मया कषायः, माया मोहनीयोदयजनितपरवञ्चनारूप आत्मपरिणामः ३, वा" इत्यादि कषाय के चार भेद, क्रोध १ मान २ माया ३ और लोभ ४ ये हैं । कोप करना इसका नाम क्रोध है । अथवा आत्मा जिसके द्वारा कोप करता है वह क्रोध है, ऐसा वह क्रोध क्रोध मोहनीय के उदय से जनित हुवा स्व पर सन्तापक जीव का एक परिणाम विशेषरूप होता है । अथवा - मोहनीय कर्म ही क्रोध कषायरूप है १ । मैं जोत्यादि गुण वाला हूं ऐसा जो एक प्रकार का जीव को अहङ्कार होता है वह मान है यह मानरूप कषाय मान मोहनीय कर्म के उदय से दूसरों का अपमान मूलक आत्मा का परिणाम विशेष है २ । माया कषाय यह कषाय माया मोहनीय कर्म के उदय से उत्पन्न परवश्चनरूप (दूसरे को ठगना ) आत्मा का एक प्रकार से परिणाम विशेष होता है तद्रूप है । ३ लोभ ते उपाय कोधादि ३५ होय छेउछे - " कम्मं कस भवो वा " त्याहि उषायना नीचे प्रभाथे यार प्रहार छे - (१) डोध, (२) भान, (3) भाया અને (૪) લાભ. કૈપ કરવા તેનું નામ ક્રોધ છે. અથવા આત્મા જેના દ્વારા કાપ કરે છે તેનું નામ ક્રોધ છે. એવા તે ક્રોધ ક્રોધમેાહનીયના ઉદ્મયથી જનિત થયેલ સ્વ-પર સંતાપક ( પીડક ) જીવના એક પરિણામ વિશેષરૂપ હોય છે. અથવા મેાહનીય કર્મ જ ક્રોધકષાય રૂપ છે. । ૧ । "हुँ जति यहि गुलोथी संपन्न छ, " मा अारना भवने ने मईકાર થાય છે તેનું નામ માન છે. તે માનમેહનીયના ઉદ્દયથી જનિત એવું અન્યનું અપમાન કરનારૂં આત્માનું પરિણામવિશેષ છે. । ૨ । માયાકષાય———તે માયામાહનીય કમના ઉદયથી જનિત અન્યને ઠગવારૂપ આત્માનું એક પ્રકારનું પિરણામિવશેષ છે,
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy