SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ કચ્ स्थानाङ्ग सूत्रे नरस्तिर्यग्वा भूत्वा छष्या = वैक्रियशक्त्या विकुर्वितया, विर्यग्लोकगतया वा औदारिकशरीरवत्या नाय तिरश्च्या वा सार्द्धं संवासं गच्छेत् ४ ( सू० १० ) । इतोऽनन्तरं संवास उक्तः, स च वेदलक्षणमोहोदयाद्भवत्यतः प्रसङ्गान्मोहविशेषभूतकषायं सभेदं निरूपयितुमाह मूलम् - चत्तारि कसाया पण्णत्ता, तं जहा- कोहकसाए १, माणकलाए २, मायाकसाए ३, लोहकसाए ४, एवं णेरइयाणं जाव वैमाणियाणं २४, चउप्पइट्टिए कोहे पण्णत्ते, तं जहा - आयपइट्टिए, परपइट्टिएर, तदुभयपइट्टिएर, अप्पइट्टिए ४ । एवं रइयाणं जाव वेमाणियाणं २४, एवं जाव लोहे जाव वेमाणि - याणं २४ । चउहिं ठाणेहिं कोहुप्पत्ती सिया, तं जहा --खेत्तं पडुच्च, वत्थं पडुच्च, सरीरं पडुच्च, उवहिं पडुच्च । एवं रइयाणं जाव वैमाणियाणं २४, एवं जाव लोहुप्पत्ती वेमाणियाणं २४, उवि कोहे पणत्ते, तं जहा अणताणुंबंधी कोहे १, अपच्चक्खाणे कोहे २, पच्चवखाणावरणे कोहे ३, संजलणे को हे ४ । एवं रइयाणं जाव वैमाणियाणं २४, एवं जाव लोहे जाव वेमाणियाणं २४ | चउव्विहे कोहे पण्णत्ते, तं जहा - आभोगणि व्वत्तिए १, अणाभोगणिव्वत्तिए २, उवसंते ३, अणुवसंते ४ । एवं रइयाणं जाव वेमाणियाणं २४ । एवं जाव लोहे जाव वेमाणियाणं २४ ॥ सू० ११ ॥ शक्ति द्वारा औदारिक शरीर युक्त मनुष्य या तिर्यञ्च होकर वैक्रिय शक्ति सेविकुर्वित हुई के साथ, अथवा तिर्यग्लोक में गत औदारिक शरीरवाली नारी के साथ, या तिर्यञ्चतीके साथ संबास कर सकता है । सू १० ॥ રિક શરીરવાળા મનુષ્ય અથવા તિય ચતુ` રૂપ લઇને વૈયિશક્તિ દ્વારા વિધ્રુવિત કરેલી દેવીની સાથે, અથવા તિર્યંÀાકમાં રહેલી ઔદારિક શરીરવાળી. નારીની साथै अथवा तिर्य थिली साथै 'स'वास' मेरी 'राजे थे. ॥ सू. १० ॥
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy