SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४५६ स्थानाङ्गो "अह खंति-मद्दव-ज्जव-मुत्तीओ जिणमयप्पहाणाओ। आलंघणाई जेहि उ मुक्कज्ज्ञाणं समारूहइ । १ ।" इति, छाया-अथ शान्ति-मार्दवा-ऽऽर्जव मुक्तयः जिनमतप्रधानाः । आलभ्यनानि यैस्तु शुक्लध्यान समारोहति । १।" इति । अथ शुक्लध्यानस्यानुप्रेक्षा आह-" सुक्कस्स" इत्यादि-शुक्लस्य खलु ध्यानस्य चतस्रोऽनुप्रेक्षाः प्रज्ञप्ताः, तद्यथा-अनन्तवर्तिताऽनुमेक्षा-अनन्तं यथा स्यात्तथा वर्तत इत्येवंशीलोऽनन्तवर्ती भवप्रवाहस्तस्य भावोऽनन्तवर्तिता, तस्यानुप्रेक्षा-भावना=अनन्तवर्तिताऽनुप्रेक्षा, यद्वा-'अनन्तत्तिताऽनुमेक्ष'-तिच्छाया, तत्रायमर्थः-अदिद्यमानोऽन्तो यस्याः साऽनन्ता, सा वृत्तिर्यस्य भवसन्तानस्य सोऽनन्तचिस्तस्य भावोऽनन्तवृत्तितानिरवधिकवर्तनवत्त्वम् , तस्या अनुप्रेक्षाअनन्तवृत्तित्तानुऽग्नेक्षा जीवस्य भवभ्रमणानुचिन्तनमित्यर्थः, यथाशुक्लध्यान सम्बन्धी अनुप्रेक्षाएँ इस प्रकार हैं-अनन्तवर्तिता १ विपरिणामानुप्रेक्षा २ अशुभानुप्रेक्षा ३ और अपायानुप्रेक्षा ४ अनन्त होकर जो रहता है वह अनन्तवर्ती है ऐसा अनन्तवर्ती भवप्रवाह है इस भव प्रवाह का जो भाव है वह अनन्तवर्तिता है इस अनन्तवर्तिता की जो भावना है वह-अनन्तवर्तितानुप्रेक्षा है। अथवा "अनन्तवृत्तितानुप्रेक्षा" इस छाया पक्ष में ऐसा अर्थ होता है जिसका अन्त अविद्यमान हो वह अनन्त है ऐसी अनन्तरूप वृत्ति जिस भवसन्तान परम्परा की है वह अनन्तवृत्ति है इसका जो भाव है वह अनन्तवृत्तिता है इस अनन्त શુકલધ્યાન સંબંધી અનુપ્રેક્ષાઓ નીચે પ્રમાણે છે–(૧) અનંતવર્તિતા, (२) विपरिणामानुप्रेक्षा, (३) अशुमानुप्रेक्षा मने (४) मायानुप्रेक्षा. मनत થઈને જે રહે છે તે અનંતવર્તી છે. એવો અનંતવર્તી ભવપ્રવાહ છે. તે ભવપ્રવાહને જે ભાવ છે, તે અનંતવર્તિતા છે. તે અનંતવર્તિતાની જે ભાવના છે तनाम सनतपति अनुप्रेक्षा छे भय! " अनन्त वृत्तितानुप्रेक्षा" मा પ્રકારની અનંતવર્તિતા અનુપ્રેક્ષાની સંસ્કૃત છાયાની અપેક્ષાએ તેના અને વિચાર કરવામાં આવે તે તેને આ પ્રમાણે અર્થ થશે– જેને અંત અવિદ્યમાન હોય તેને અનંત કહે છે. એવી અનંત રૂપ જે વૃત્તિ જે ભવસન્તાન પરંપરાની છે, તેનું નામ અનંતવૃત્તિ છે. તેને જે ભાવ છે તેનું નામ અનંતવૃત્તિતા છે. તે અનંતવૃત્તિતાની જે અનુપ્રેક્ષા છે તેનું નામ ૯ અનંતવૃત્તિતા અનુપ્રેક્ષા” છે. એટલે કે જીવના ભવપ્રમાણને વારંવાર
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy