SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ सुधा का स्था० ४ ७०१ सू० ९ ध्यानस्वरूपनिरूपणम् ४२९ छाया-चत्वारि ध्यानानि प्रज्ञप्तानि, तद्यथा-आतं ध्यानं १ रोद्रं ध्यानं २, धम्यं ध्यानं ३, शुक्लं ध्यानम् ४। आतं ध्यानं चतुर्विधं प्रज्ञप्तम् , तद्यथा-अमनोज्ञसंप्रयोगसंप्रयुक्तः, तस्य विनयोगस्मृतिसमन्वागतं चापि भवति १, मनोज्ञसंप्रयोगसम्पयुक्तः, तस्य अविप्रयोगस्मृतिसमन्वागतं वापि भवति २, आतसम्प्रयोगसम्प्रयुक्तः, तस्य विमयोगस्मृतिसमन्वागतं चापि भवति ३, परिजुष्टकाममोगसम्प्रयोगसम्पयुक्तः, तस्य अविप्रयोगस्मृतिसमन्वागतं चापि भवति ।। भातस्य खलु ध्यानस्य चत्वारि लक्षणानि प्रज्ञप्तानि, तद्यथा-क्रन्दनता१, शोचनता २, तेपनता३, परिदेवनता४। रौद्रं ध्यानं चतुर्विध प्रज्ञप्त, तद्यथा-हिंसाऽनुवन्धि? "चत्तारि शाणा पण्णसा" इत्यादि-१० सूत्रार्थ-ध्यान चार कहे गये हैं, जैसे आर्तध्यान १ रौद्रध्यान २ धर्मध्यान ३ और शुक्लध्यान ४, इनमें आतध्यान चार प्रकार का कहा गया है जैसे अमनोज्ञ वस्तुओं का सम्प्रयोग सम्बन्ध होनेपर जो उसके साथ वियोग के लिये यार २ चिन्तवन होताहै वह आर्तध्यान का प्रथम मेद है १मनोज्ञ वस्तुओंकावियोग न होनेका वाररचिन्तवन करना यह आर्तध्यान का दूसरा भेद है २। आतङ्क से युक्त होने पर उससे वियोग होने का बार २ चिन्तवन करना यह तृतीय कक्षा का आतध्यान है ३ । प्राप्त हुवे कामभोग का अविनाश की तथा-नहीं प्राप्त हुवे पदार्थों की प्राप्ति के लिये पार २ चिन्तवन करना यह चतुर्थ अदवाला आर्तध्यान है ४ । आतध्यान के चार लक्षण कहे गये हैं, जैसे क्रन्दनता १ शोचनता २ तेपनता ३ और परिदेवनता ४ । रौद्रध्यान चार प्रकार का कहा गया है, जैसे सूत्रार्थ-ध्यान या२ २नु यु छ-(१) मात ध्यान, (२) रौद्रध्यान, (3) चमધ્યાન અને (૪) શુકલધ્યાન. તેમાંથી આર્તધ્યાનના પણ ચાર પ્રકાર કહ્યા છે. (૧) અમનેણ વસ્તુઓને સંપ્રગ અથવા પ્રાપ્તિ થવાથી, તેનાથી વિગ થાય (તેનાથી છૂટી જવાય) એવું જે વાર વાર ચિન્તવન થયા કરે છે, તે પ્રકારના આર્તધ્યાનને પહેલા પ્રકારમાં મૂકી શકાય છે (૨) મનેઝ વસ્તુને કદી વિયોગ ન થાય એવું વારંવાર ચિન્તવન કરવું તે આર્તધ્યાનને બીજો ભેદ છે (૩) કઈ પણ પ્રકારના આતંક (રેગાદિ) થી યુક્ત થયેલ છે તેમાંથી છુટવા માટે વારંવાર જે ચિતવન કરે છે તેને આર્તધ્યાનના ત્રીજા ભેદમાં મૂકી શકાય છે. (૪) પ્રાપ્ત થયેલા કામભેગોના અવિનાશ માટે અને અપ્રાસ કામભેગોની પ્રાપ્તિ માટે વારંવાર ચિન્તવન કરવું તે આર્તધ્યાનને ચોથો ભેદ छे मात ध्यानना या२ वक्ष sai छ-(१) न्हनता, (२) शयनता, (3) तपनता मने (४) परिवहनता.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy