SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ___ सुधा टीका स्था०४ ७०१ सू०३ प्रतिमापतिपन्नस्य कल्पनीय भाषादिकम् ३९३ ___ छाया-प्रतिमाप्रतिपन्नस्य खलु अनागारस्य कल्पन्ते चतस्रो भाषा भाषितुम् , तद्यथा-याचनी १, प्रच्छनी २, अनुज्ञापनी ३, पृष्टस्य व्याकरणी ४॥ चत्वारि भापाजातानि, प्रज्ञप्तानि, तद्यथा-सत्यमेकं भापाजाताम् १, द्वितीयं मृषा २, तृतीयं सत्यमृषा ३, चतुर्थमसत्यमृपा ४। (मु० ३) ____टीका-"पडिमापडिवन्नस्स" इत्यादि-प्रतिमाः द्वादशविधा भिक्षु. प्रतिमाः, ताः प्रतिपन्नस्य प्रतिमापतिपन्नस्य, अनगारस्य चतस्रः चतुःसंख्या:, भापाः भाषितुं कल्पन्ते, तद्यथा-" याचनी"-याच्यते कल्पनीयवस्तु ययाइति याचनी १, “प्रच्छनी "-पृच्छयतेऽनयेति प्रच्छनी-मार्गादीनां प्रयोजनवशात् सूत्रार्थयोर्वा प्रश्नसाधनीभूता २, “ अनुज्ञापनी " अनुज्ञाप्यते-वोध्यतेऽन. अथ सूत्रकार प्रतिमापन्न पुरुषके कल्पनीय भाषादिकका कथन करते हैं। __“पडिमा पडियन्नस्स णं अणगारस्स" इत्यादि-३ टीकार्थ-प्रतिमा प्रतिपन्न अनगारको ये चार प्रकारकी भाषाएं बोलना योग्य है, वे चार भाषाएं ये हैं याचनी १ प्रच्छनी २ अनुज्ञापनी ३ और पृष्ट व्याकरणी ४ । भापा चार प्रकार की कही गई है, एक सत्यभाषा द्वितीया सृषाभाषा २ तीसरी सत्यमृषा ३ चौथी असत्यकृषा ४ । भिक्षु प्रतिमाएं १२ कही गई है, इन प्रतिमाओं को जो प्रतिपन्न है-पालन कर रहा है-ऐसे उस अनगार को चार भाषाएं बोलना कल्पित है। कल्पनीय वस्तु जिस भाषा के सहारे मांगी जा सके वह याचनी भाषा है। जिस भाषासे मार्गादिकों का, अथवा-प्रयोजनवश सूत्र, और अर्थ का पूछना होता है वह प्रच्छनी भाषा है । जिस भाषा के द्वारा अनु પ્રતિમા પન્ન પુરુષે (સાધુએ) કેવી ભાષા બોલવી જોઈએ તે સૂત્રકાર प्रट ४२ छ-" पडिमापडिबन्नस्त णं अणगारस्स" त्याह પ્રતિમાપ્રતિપન્ન (પ્રતિમાઓની આરાધના કરતા) અણગારને માટે આ यार साषामा मालवा योग्य ही छ-(१) यायनी, (२) २७नी, (3) मनुજ્ઞાપની અને () પૃષ્ટ વ્યાકરણ. ભાષા ચાર પ્રકારની કહી છે–સત્ય ભાષા, (२) भूषा साषा, (3) सत्य भूषा मने (४) असत्य भृषा. ભિક્ષુ પ્રતિમા ૧૨ કહી છે. તે પ્રતિમાઓનું પાલન કરી રહ્યો હોય એવા અણગારને આ ચાર પ્રકારની ભાષા બોલવી કપે છે–કલ્પનીય વસ્તુ જે ભાષાને સહારે માંગી શકાય છે, તે ભાષાને “યાચની ભાષા” કહે છે. જે ભાષાને સહારે માર્ગાદિ કોની પૃચ્છા કરવામાં આવે છે, અથવા પ્રજનવશ સૂત્ર અને અર્થ પૂછવામાં આવે છે, તે ભાષાને “પ્રરછની ભાષા ' કહે છે. स ५०
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy