SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ४ उ १ सू० १ अन्तक्रियायाः निरूपणम् ३६१ किया-अल्पकर्मप्रत्यायातः अल्पकर्मा-पूर्वकृतशुभकर्मप्रभावाल्लघुरुर्मा सन् प्रत्या यानः देवलोकादितः समायातो भवति. तरय भवान्तभवन मथमाऽन्तक्रिया भवति, तमेव पुरुषं वर्णयति-' से ' इत्यादि, स-लघुकर्मा खलु मुण्ड:-द्रव्यतो लुश्चित केशो भावनो दूरीकृतकपायो भूत्वा अगारतः द्रव्यतो गृहात् , भावतोऽविवेकसदनात , अनगारिताम्-अगारं-गृहमस्यास्तीत्यगारी-गृही-असंयतः, नागारीत्यनगारी-संयतः, तस्य भावोऽनगारिता, तां साधुतां, मवजितः पाप्तः, यद्वा"अनगारियं ' इत्यत्र विभक्ति विपरिणामेनानगारितया, मनजिता दीक्षितः । पुनः कीदृशः ? संयमबहलासंयमेन-पृथिच्यादिपजीवनिकायरक्षणरूपेण सप्तदशविधेन बहुल:=मचुरः, पुनः कीदृशः ? संवरबहुल:=पवरेण-आस्रवनिरोधेन, यह प्रथम अन्तक्रिया जिस पुरुष की होती है अब उसके विषय में सूत्रकार कथन करते हैं-लघुकर्मा पुरुष द्रव्य से लुंचित केशवाला होकर और भाव से कषायों से रहित होकर अनगारावस्था से-गृहस्थावस्था से द्रव्य की अपेक्षा घर से, और भाव की अपेक्षा अविवेक रूप से निकल कर अनगारावस्था को संयतावस्था को साधुता को प्राप्त हो जाता है । अथवा-"अनगारियं " पदका ऐसा भी अर्थ हो सकता है-कि यह अनगारीरूप से दीक्षित हो जाता है। संयम बहुल:-पृथिव्यादि षड् जीवनिकाय की रक्षा करने रूप १७ प्रकार के संयम से प्रचुर हो जाता है। संवर बहुलः आस्रव निरोधरूप संवर से, यहा इद्रिय कषाय निग्रहादिरूप संवर से प्रचुर हो जाता है, अर्थात् પહેલા પ્રકારની અન્તક્રિયા કરનાર પુરુષના વિષયમાં અહીં સૂત્રકાર નીચે પ્રમાણે કથન કરે છે–લઘુકર્મા પુરુષ દ્રવ્યની અપેક્ષાએ લુચિન કેશવાળે થઈને અને ભાવની અપેક્ષાએ કષાયથી રહિત થઈને અગારાવસ્થાના (ગૃહસ્થાવસ્થાન) પરિત્યાગપૂર્વક અણગારાવસ્થા-સંતાવસ્થાને (સધુતાને) પ્રાપ્ત કરે છે આ પ્રમાણે અણગારાવસ્થા ધારણ કરવામાં તે દ્રવ્યની અપેક્ષાએ સાંસારિક ઘરમાંથી અને ભાવની અપેક્ષાએ અવિવેક રૂપ ઘરમાંથી બહાર नीजान स यतावस्यास पन्न मन छ अथवा-" अनगारिय" मा पहना विति એ અર્થ પણ થઈ શકે છે કે “ તે અણગારી રૂપે થઈ જાય छ " " सयमबहुल." ते पृथय मा पनिायनी २क्षा ४२१॥ ३५ १७ ४२ सयभथी प्रयु२ ( भूम युत ) थ य छे “संवरદુ” તે આમ્રવના નિરોધ રૂપ સવરથી અથવા ઈન્દ્રિય કષાય નિગ્રહાદિ રૂપ સંવરમાં પ્રચુર થઈ જાય છે-એટલે કે કષાય અને ઇન્દ્રિય જય રૂપ સંવૃત
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy