SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३५० थान ममज्झिमगेविज्जविमाणपत्थडे २, हेडिमउवरिमगेविजविमाणपत्थडे ३२ मज्झिमगेविज्जविमाणपत्थडे तिविहे पण्णत्ते, तं जहा - मज्झिम हेट्टिमगविज्जविमाणपत्थडे १, मज्झिममज्झिमगेविज्जविमाणपत्थडे २, मज्झिमउवरिगे विज्जविमाणपत्थडे ३ | ३ | उवरिगे विज्जविमाणपत्थडे तिविहे पण्णत्ते, तं जहा - उवरिमहेट्टिमगेविज्जविमाणपत्थडे १, उवरिममज्झिमगेविज्जविमाणपत्थडे २, उवरिमउवरिमगेविज्ज विमाणपत्थडे ३ | ४ || सू० १०० ॥ छाया - त्रयः ग्रैवेयकविमानप्रस्तटाः प्रज्ञप्ताः, तद्यथा - अधस्तनग्रैवेयकविमानप्रस्तटः १, मध्यमग्रैवेयक विमानप्रस्तटः २, उपरितन ग्रैवेयकविमानमस्तटः ३ । १ । अधस्तनग्रैवेयक विमानमस्त्रस्त्रिविधः प्रज्ञप्तः तद्यथा - अधस्तनाधस्तनग्रेवेयविमानप्रस्तटः १, अधस्तनमध्यमग्रैवेयक विमानप्रस्तटः २, अधस्तनोपरितनयैवेयकविमानप्रस्तटः ३ । २ । मध्यमग्रैवेयक विमानमस्तटस्त्रिविधः प्रज्ञप्तः, तद्यथा तीर्थकर विमानों से आकर होते हैं, अतः अब विमान संबंधी वक्तव्यता सूत्रकार चार सूत्रों से करते हैं " तओ गेविजविमाणपत्थडा पण्णसा इत्यादि, " टीकार्थ-तीन ग्रैवेयक विमान प्रस्तर कहे गये हैं, जैसे- अधस्तन ग्रैवेयक विमान प्रस्तर - १ मध्यमग्रैवेयक विमान प्रस्तर - २ उपरितन ग्रैवेयक विमान प्रस्तर - ३ इनमें - अधस्तन ग्रैवेयक विमान प्रस्तर भी तीन प्रकार के कहे गये हैं, अधस्तनाधस्तन ग्रैवेयक विमान प्रस्तर-१ अधस्तनमध्यम ग्रैवेयक विमान प्रस्तर-२ अधस्तनोपरितन ग्रैवेयक विमान प्रस्तर- ३ | मध्यम ग्रैवेयक विमानप्रस्तर भी तीन प्रकार का कहा गया તિથ"કરી વિમાનામાંથી આવીને આ મૃત્યુલોકમાં ઉત્પન્ન થાય છે, તેથી હવે સૂત્રકાર નીચેના ચાર સૂત્રા દ્વારા વિમાને નું કથન કરે છે. " तओ गेविज्जविमानपत्थडा पण्णत्ता " त्याहि ટીકા ત્રૈવેયક વિમાનાનાં ત્રણ પ્રકાર કહ્યાં છે–(૧) અધઃસ્તન ત્રૈવેયક ત્રિમાન પ્રસ્તર, (ર) મધ્યમ શૈવેયક વિમાન પ્રસ્તર અને (૩) ઉપરિતન ત્રૈવેયક વિમાન પ્રસ્તર અધસ્તન ત્રૈવેયક વિમાન પ્રસ્તરના પણ નીચે પ્રમાણે ત્રણ પ્રકાર ४ह्या छे–(१) अधस्तनाधस्तन ग्रैवेया विभान प्रस्तर, (२) अधस्तन मध्यभ ત્રૈવેયક વિમાન પ્રસ્તર અને (૩) અધસ્તનાપતિનઐવેયક વિમાન સ્તર. મધ્યમ ગ્રેવેયક વિમાન પ્રસ્તરના પણ ત્રણ પ્રકાર કહ્યા છે—
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy