SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ सुधा टोका स्था० ३ उ0 ४ सू० ७३ कल्पस्थितिनिरूपणम एव सन्तीति । समुद्रेषु-सर्वसमुद्राणां मध्ये इत्यर्थः, स्वयम्भूरमणः समुद्रो महान् वर्तते तस्य शेषसर्वद्वीपसमुद्रेभ्यः समधिकप्रमाणत्यात् । कल्पेषु-सर्वदेवलोकेषु मध्ये ब्रह्मलोकः कल्पः-पञ्चमदेवलोको महान् अस्ति, तत्पदेशे लोकविस्तरस्य पश्चरज्जुप्रमाणत्वात् , तत्पमाणतया च ब्रह्मलोकस्य विवक्षितत्वादिति ॥०७२॥ अनन्तरं ब्रह्मलोककल्प उक्त इति कल्पशब्दसाधात् कल्पस्थितिं सूत्रद्वयेनाह___ मूलम्-तिविहा कप्पट्टिई पण्णत्ता, तं जहा-सामाइयकप्पठिई, छेदोवट्ठावणियकप्पटिई, निविसमाणकप्पट्टिई । १। अहवा तिविहा कप्पट्टिई पण्णत्ता, तं जहा-णिविटकप्पहिई, जिणकप्पट्टिई, थेरकप्पट्टिई । २ ॥ सू० ७३ ॥ छाया-त्रिविधा कल्पस्थितिः प्रज्ञप्ता, तथथा सामायिककल्पस्थितिः, छेदोपस्थापनीयकल्पस्थितिः निर्विशमानकल्पस्थितिः।१।अथवा त्रिविधा कल्पस्थितिः कहा गया है समुद्रों में स्वयम्भूरमण समुद्र है वह सब से बडा कहा गया है, क्यों कि-सब द्वीपों और समुद्रों से इसका प्रमाण अधिक है, कल्पों में ब्रह्मलोक कल्प हैं पांचवां देवलोक है-वह सबसे बडा कल्प है, क्यों कि-इसके प्रदेश में लोक विस्तार पांच राज का कहा गया है सो इतने ही बडे प्रमाणवाला यह ब्रह्मलोक भी कहा गया है । सू०७२ ब्रह्मलोक कल्पगत कल्प शब्द के साधर्म्य को लेकर अब सूत्रकार कल्पस्थिति का कथन दो सूत्र से करते हैं-"तिविहा कप्पट्टिई पण्णत्ता" इत्यादि, सूत्रार्थ-कल्पस्थिति तीन प्रकारकी कही गई है जैसे-सामायिककल्प બધા સમુદ્રોમાં સૌથી મટે સ્વયંભૂરમણ સમુદ્ર છે, કારણ કે સઘળા દ્વીપ અને સમદ્રો કરતાં તેનું પ્રમાણ અધિક કહ્યું છે. બધાં કલ્પમાં બ્રહ્મલોક કપ સૌથી મોટું છે, બ્રહ્મલેક કલ્પ પાંચમું દેવલોક છે તેને સૌથી મોટું કા કહ્યું છે કારણ કે તેના પ્રદેશમાં કવિસ્તાર પાંચ રાજૂપ્રમાણુ કહ્યો છે. આ બ્રહ્મલેક કપ પણ પાંચ રાજુપ્રમાણ વિસ્તારવાળું કહ્યું છે. જે સૂ. ૭ર છે બ્રહ્મલોક ક૯૫ગત ક૫ શબ્દના સાધમ્યને હવે સૂત્રકાર કહ૫સ્થિતિનું કથન કરવા નિમિત્તે બે સૂત્રે કહે છે– “तिविहा कप्पद्विई पण्णत्ता" त्यादि सूत्राथ-४८पस्थिति प्रा२नी ४ही छ-(१) सामायि ४६५ स्थिति, (२) छेडे।५स्थापनीय ४८पस्थिति, मन (3) निविशमान ४८५स्थिति. पा ३४
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy