SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ૨૨૮ स्थानाङ्गसूत्रे भदन्त ! असुरकुमारा देवाः सौधर्म कल्पं गताश्च गमिष्यन्ति च ? गौतम ! तेषां खलु देवानां भवप्रत्ययिको वैरानुबन्धः, इति, ततश्च स ग्रामो भवति, तस्मिन् संग्रामे वर्तमाने सति केवलकल्पा-सम्पूर्णा पृथिवी चलति ३, इत्येतैः पूर्वोक्तैः कारणैः केवलकल्पा पृथिवी चलतीति । २ ॥ सु० ६६ ॥ पूर्व स ग्रामकारितया देवासुराः प्रोक्ताः, ते चन्द्रादिभेदेन दशविधा इति तन्मध्यवर्तिनस्विस्थानकावतारिणः किल्विपिकाः सन्तीति तानभिधित्सुराह___ मूलम्-तिविहा देवकिदिवसिया पण्णत्ता, तं जहा-तिपलि ओवसट्रिइया १, तिसागरोवमट्टिइया२, तेरसलागरोवमट्टिइया ३ । १ । कहि णं भंते ! तिपलिओवमट्टिइया देवकिदिवसिया परिवमति ? उदि जोइसियाणं हिदि सोहम्मीसाणेसु कप्पेसु एत्थणं तिपलिओवमाहिइया देवकिब्धिलिया परिवसंति । १ । कहि णं संते ! तिसागरोवमहिइया देवकिदिबसिया परिवसंति१, उप्पिं सोहम्मीलाणाणं कप्पाणं हेर्टि सणकुमारमाहिंदेसु कप्पसु एत्थ णं तिसागरोवमट्रिइया देवकिबिलिया परिवसंति । २ । कहि णं भंते ! तेरसलागरोवमाहिइया देवकिबिसियापरिवसति ? उप्पि बंभलोगस्स कप्पल हिटिं लंतगे कप्पे एत्थ णं तेरससागरोवमहिइया देवकिदिबसिया परिवसंति । ३ । सू० ६७ ॥ से ऐसा पूछा गया है-हे भदन्त ! अस्तुरकुमार देव सौधर्मकल्प में पहिले क्यों पये और आगे भी क्यों जावेंगे ? उत्तर में प्रभु कहते हैं हे गौतम! उन देवों का वैरानुबंध भवप्रत्ययिक होता है इससे संग्राम होता है इस संग्राम के होने पर संपूर्ण पृथिवी कंपित हो उठती है इस प्रकार के इन तीन कारणों को लेकर संपूर्ण पृथिवी चलायमान होती है। २॥६६॥ પ્રશ્ન-“હે ભગવન્! અસુરકુમાર દે સૌધર્મક૫માં ભૂતકાળમાં શા કારણે કે ગયા હતા અને ભવિષ્યમાં શા કારણે જશે?” મહાવીર પ્રભુને ઉત્તર–હે ગૌતમ! તે દેને વૈરાનુબંધ ભવપ્રત્યયિક હોય છે તે કારણે તેમની વચ્ચે સ ગ્રામ મચે છે, અને તે સંગ્રામ થાય ત્યારે આખી પૃથ્વી કંપી ઉઠે છે આ પ્રકારના ત્રણ કારણોને લીધે આખી પૃથ્વી यसायमान थाय छ. । २। ॥ सू. ६६ ॥
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy