SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २१३ सुंधाटीका स्था० ३ उ० ४ ० ६४ पर्यायानन्तरनिरूपणम् स्वरूपं यथा-आधा कर्माहारायामन्त्रणस्य स्वीकरणेऽविचारः १, तदग्रहणार्थं गमने व्यविक्रमः २, तद्ग्रहणेऽतिचारः ३, तस्य गिलने चानाचारो ४ भवति । उक्तञ्च " अहाकम्मामंतण, - पडिसुणमाणे अइकमो होर १ । पचभैया इक्कम २, गहिए तइ ३ एयरो गिलिए ४ ॥ १ ॥ छाया - आधाकर्मामन्त्रण प्रतिश्रवणेऽतिक्रमो भवति । पदभेदादौ व्यतिक्रमः गृहीते तृतीयः इतरो गिलिते " ॥ १॥ इति । इत्थमेवोत्तरगुणरूपचारित्रस्य चत्वारोऽपि वाच्याः । एतदुद्देशेन ज्ञानदर्शनयोस्वदुपग्रहारिद्रव्याणां भण्डोपकरणादीनां मुनिवेषस्य चोपघाताय मिथ्यादृष्टीनां प्रभावनार्थे वा निमन्त्रणप्रतिश्रवणादिभिश्चतुर्भिरतिक्रमादयश्चत्वारोऽप्यायोजनीया इति १४ । 'विष्हं अइकमाणं' इत्यादि, अत्र प्राकृतत्वाद्वितीयार्थे पप्ठी, एवमग्रेऽपि। चारों का स्वरूप इस प्रकार से समझना चाहिये - आधाकर्म दोष से दूषित ओहारादिक का आमन्त्रण स्वीकार करना इसमें अतिक्रम लगता है उसे लाने के लिये गमन करने में व्यतिक्रम दोष लगता है उसे ग्रहण करने में अतिचार लगता है और उसे खालेने में अनाचार दोप लगता हैं। कहा भी है- (आहाकम्माण ) इत्यादि । इसी तरह से उत्तर गुणरूप चारित्र के संबंध में भी ये चार कहना चाहिये । इस उद्देश से ज्ञान और दर्शन के उपकारी द्रव्यरूप भाण्ड उपकरण आदिको के और मुनिवेष के उपघात करने के लिये अथवा मिथ्यादृष्टियों की प्रभावना करने के लिये निमंत्रण स्वीकार करने आदि रूप चारों कर्मों से अतिक्रम आदि चारों लगते हैं ऐसा लगाना चाहिये १४ । "तिपहं अइकमाणं " इत्यादि अतः तीन अतिक्रमों की आलोचना આદિ ચારેનું સ્વરૂપ આ પ્રમાણે સમજવું. આધાકમ દોષથી દૂષિત થયેલા આહારાદિકનુ આમ ત્રણ સ્વીકારવાથી અતિક્રમ લાગે છે, તેને લેવા માટે ગમન કરવામાં વ્યતિક્રમ ઢોષ લાગે છે, તેને ગ્રહણુ કરવામાં અતિચાર લાગે છે અને तेने या सेवाथी अनाचार होष लागे छे. पण छे ! " आहाकम्पामतण " त्याहि એ જ પ્રમાણે ઉત્તર ગુણુરૂપ ચારિત્રના સબધમાં પણ આ ચારેનું કથન થવું જોઈએ. આ ઉદ્દેશથી જ્ઞાન અને દનમાં ઉપકારી દ્રવ્યરૂપ ભાંડ, ઉપકરણુ આદિને અને મુનિવેષને ઉપઘાત કરવા નિમિત્તે અથવા મિથ્યાદષ્ટિચેની પ્રભાવના કરવાને માટે નિમત્રજીના સ્વીકાર આદિ રૂપ ચારે કામેાથી અતિક્રમ આદિ ચારે દોષ લાગે છે, એમ સમજવું. !! ૧૪ ૫ " तिन्ह अइकमाण " इत्याहि
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy