SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०३ ९०३ सू०६१ अर्थादिविनिश्चयकारणपरम्परानिरूपणम् १९१ कामविनिश्चयः-कामस्वरूपपरिज्ञानम् , आह च" सल्लं कामा विसंकामा, कामा आसी विसोवमा । कामे पत्थेमाणा, अकामा जति दुग्गई ॥१॥ छाया-शल्यं कामा विष कामाः, कामा आशीविषोपमाः। ___ कामान् मार्थयन्तः, अकामा यान्ति दुगतिम् । इत्यादि स्वरूपा अर्थादि वि. निश्चया बोध्या इति ।। सू० ६० ॥ पूर्वमर्थादि चिनिश्चय उक्त इति तत्कारण फलपरम्परां त्रिरथानकानवतारिणीमपि प्रसङ्गतो भगवत्प्रश्नोत्तरद्वारेण निरूपयन्नाह मूलम्-तहारूवं णं भंते ! समणं वा माहणं वा पज्जुवासमाणस्स किं फला पज्जुवासणा ? सवणफला । से णं भंते ! सवणे किं फले ? णाणफले। से णं भंते! णाणे किं फले ? विण्णाणफले । एवमेतेणं अभिलावेणं इमा गाहा अणुगंतव्वा"सवणे णाणे य विन्लाणे, पच्चक्खाणे य संजमे। अणण्हए तवे चेव, वोदाणे अकिरियनिव्वाणे ॥१॥” जाव से गं भते! अकिरिया किं फला ? निव्वाणफला। से णं भंते निव्वाणे किं फले ? सिद्धिगइगमणपज्जवसाणफले पन्नत्ते समणाउसो! ॥सू०६१॥ ॥ तइयस्स तीओ उद्देसो सभत्तो॥ ३-३॥ नाम कामविनिश्चय है, कहा भी है-"सल्लं कामा, विसं कामा" इत्यादि। इस पूर्वोक्त प्रकार से अर्थादि का विनिश्चय जानना चाहिये ॥ सू०६०॥ इस प्रकार अर्थादि का विनिश्चय कह कर अब सूत्रकार उसके कारण एवं फल की परम्परा को जो कि तीन स्थान में अनवतारिणी है -तीन स्थान में उनका समावेश नहीं हो सकता है तो भी प्रसङ्गतः छ. यु पार छ है-" सल्लं कामा, विसं कामा” मा प्रभाए अर्थान नि३५ मही ५३ थाय छे. ॥ सू. १० ॥ પહેલાના સૂત્રમાં અદિના વિનિશ્ચયની પ્રરૂપણ કરીને હવે સૂત્રકાર તેના કારણે અને ફળની પરમ્પરાનું કથન કરે છે. જો કે ત્રણ સ્થાનમાં તેમને સમાવેશ થતો નથી, છતાં પણ પ્રસંગતઃ ભગવત્મશ્નોત્તર રૂપે અહીં તેમનું
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy