SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ सुघाटीका स्था० ३ उ० ३ ० ५६ कर्मभूमिनिरूपणम् १५७ छाया - जर द्वीपे द्वीपे तिस्रः कर्मभूमयः प्रज्ञप्ताः, तद्यथा - भरतम्, ऐरवतं, महाविदेहः । एवं धातकीखण्डे द्वीपे पौरस्त्यार्धे यावत् पुष्करवरद्वीपार्दे पश्चि मार्डे ५|| सू० ५६ ।। टीका - जंबुद्दीचे ' इत्यादि, सूत्राणि पञ्चापि सुगमान्येच, नवरं - जम्बूद्वीपे भरतैवतमहाविदेहरूपाणि त्रीणि क्षेत्राणि कर्मभूमयः सन्ति । असिमषीक्क - पितपः संयमानुष्ठानादिकर्मप्रधानाः भूमयः कर्मभूमयः । ताः पञ्चदश भवन्ति, जम्बूद्वीपधातकीखण्डपूर्वार्द्ध तत्पश्चिमाद्ध पुष्करवरद्वीपपूर्वार्द्धतत्पथि मार्द्धरूपेषु पञ्चसुप्रत्येकं भरतादि त्रयसद्भावात् ५ ॥ स्रु० ५६ ।। ये मुनियों के पूर्वोक्त अनुष्ठान कर्मभूमि में ही होते हैं - अतः कर्मभूमियों के निरूपण के लिये सूत्रकार पचसूत्र कहते हैं - ' जंबूद्दीवे दीवे तओ कम्मभूमीओ ' इत्यादि । 'टीकार्थ- जम्बूद्वीप नामके द्वीपमें तीन कर्मभूमियां कही गई हैं-जैसे एक भरत क्षेत्र दूसरा ऐरवत क्षेत्र और महाविदेह क्षेत्र | इसी तरहका कथन पूर्वाद्ध घातकीखण्ड द्वीपमें भी कर लेना चाहिये और इसी तरह का कथन यावत् पश्चिमा पुष्करवरद्वीपार्ध में कर लेना चाहिये । जो भूमियां असि. मषी, कृषि और तपःसंयमानुष्ठानादिरूप कर्म प्रधान होती हैं वे कर्मभूमियां हैं, ऐसे ये कर्मभूमियां जम्बूद्वीप में भरत ऐरवत और महाविदेहरूप हैं । ये कर्मभूमियां ढाई द्वीपमें कुल १५ हैं । जम्बूद्वीपमें तीन धातकीखण्ड में पूर्वाद्ध और पश्चिमाद्ध में ६ और पुष्करदीपा के पूर्वार्द्ध पश्चिमार्धमें६ इस प्रकार से ये १५ हो जाती हैं ॥ ५६ ॥ મુનિએનાં પૂર્વક્ત અનુષ્ઠાન કર્યું ભૂમિએમાં જ થાય છે. તેથી હવે સૂત્રકાર કમ ભૂમિઓનું નિરૂપણુ પાંચ સૂત્રેા દ્વારા કરે છે— "" जंबूदीवे दीवे तओ कम्मभूमिओ " त्याहि કહી છે ટીકા-જ બૂઢીપ નામના દ્વીપમાં નીચે પ્રમાણે ત્રણ કભૂમિ (१) भरतक्षेत्र, (२) भैरवतक्षेत्र, भने (3) भडाविहेडक्षेत्र मा अारनं धातडीખંડ દ્વીપમાં પણ સમજી લેવું. એ જ પ્રકારનુ કથન દ્વીપાધ પર્યન્તના વિષયમાં પણ સમજવું. પશ્ચિમા પુષ્કરવર જે ભૂમિએ અસિ, મષી, કૃષિ અને તપઃસયમાનુષ્ઠાન આદિ રૂપ કેમ་પ્રાધાન હાય છે, તે ભૂમિઓને કમભૂમિએ કહે છે. એવી તે કભૂમિએ ભરતક્ષેત્ર, એરવતક્ષેત્ર અને મહાવિદેહક્ષેત્ર રૂપ છે. અઢી દ્વીપમાં કુલ ૧૫ કમ ભૂમિ છે જ બુદ્વીપમાં ૩, ધાતકીખડના પૂર્વાધ અને પશ્ચિમા માં મળીને કુલ ૬, અને પુષ્કરવર દ્વીપાના પૂર્વાધ અને પશ્ચિમામાં મળીને ६, मा रीते मेरे ६+६=१५ भूभि छे. ॥ सू. ५६ ॥
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy