SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीवीतरागाय नमः ॥ श्रीजैनाचार्य - जैनधर्म दिवाकर-पूज्यश्री- घासीलालवतिविरचितया सुधाख्यया व्याख्यया समलङ्कृतम्- श्री - स्थानाङ्गसूत्रम् ॥ ( द्वितीयो भागः ) अथ तृतीयस्थानस्य द्वितीय उद्देशकः प्रारभ्यते- , व्याख्यातस्तृतीयस्थानरय प्रथमउद्देशकः साम्प्रतं द्वितीयः प्रारभ्यते, अस्य प्रथमोद्देशकेनायं सम्बन्धः - प्रथमोदेशके प्रायो जीवधर्माउक्ताः इहापि प्रायस्त एव जीवधर्माः प्रतिपादयिष्यन्त इत्यनेन सम्बन्धेनाऽऽयातस्यास्योदेशकस्येदमादिसूत्रम् - तिविहे लोगे ' इत्यादि । अथ प्रथमोदेशकस्यान्तिम सूत्रेणास्यादित्रस्यायमभिसम्बन्धः - अनन्तरसूत्रे चन्द्रप्रज्ञप्त्यादिसूत्रस्वरूपमुक्तम्, इह तु चन्द्रादीनामेव भावानानाधारभूतो लोक स्वरूपं सूत्रत्रयेणाभिधीयते - तृतीय स्थानका दूसरा उद्देशा इस पूर्वोक्त प्रकार से तृतीय स्थान का प्रथम उद्देशक व्याख्यात हो चुका अब द्वितीय उद्देशक का व्याख्यान प्रारंभ होता है इसका प्रथम उद्देशक के साथ यह संबंध है कि - प्रथम उद्देशक में प्रायः जीव धर्म कहे गये हैं इसमें भी प्रायः वे ही जीवधर्म कहे जावेगे - इसी संबंध से प्रारंभ हुए इस उद्देशक का " तिविहे लोगे" इत्यादि यह प्रथम सूत्र है इस प्रथम सूत्र का प्रथम उद्देशक के अन्तिम लून के साथ संबंध ऐसा है कि उस अन्तिम सूत्र में चन्द्रप्रज्ञप्ति आदि सूत्र का ત્રીજા સ્થાનકના ખીજે ઉદ્દેશો પહેલા ઉદ્દેશાની પ્રરૂપણા હવે પૂરી થઇ. હવે સૂત્રકાર ત્રીજા ઉદ્દેશાની પ્રરૂપણાના પ્રારંભ કરે છે. પહેલા ઉદ્દેશા સાથે ખીજા ઉદ્દેશાના આ પ્રમાણે સબધ છે—પહેલા ઉદ્દેશામાં મુખ્યત્વે જીવધમથી પ્રરૂપણા કરામાં આવી છે, આ ઉદ્દેશામાં પણ એજ જીવયનું મુખ્યત્વે કથન કરવામા આવશે પહેલા ઉદ્દેશા સાથે આ પ્રકારના સંબંધ ધરાવતા આ બીજા ઉદ્દેશાનુ પ્રથમ સૂત્ર या अभाएँ] छे-“ तिविछे लोगे" त्याहि मा प्रथम सूत्रनेो भागसा उद्देशाना છેલ્લા સૂત્ર સાથે આ પ્રકારનેા સખધ છે તે છેલ્લા સૂત્રમાં ચન્દ્રપ્રજ્ઞપ્તિ આદિ
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy