SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ स्थान अक्षाटकसंस्थानसंस्थितानि - अक्षाटकं ' अक्खाडा ' इति भाषामसिद्धं चतुष्कोण मल्लयुद्वस्थानं तत्संस्थानसंस्थितानि तदाकाराणीत्यर्थः, तानि सर्वतः समन्ताद Taraft दिवित्यर्थः वेदिकापरिक्षिप्तानि सन्ति । एतानि चैवंक्रमाण्येवाssवकामविष्टानि भवन्ति, पुष्पावकीर्णानि विमानानि त्वन्यथाऽपि भवन्ति तेपामनेकविधरूपसंस्थानवत्त्वादिति । सन्ति चात्रार्थे गाथा: " सव्वेस पत्थडे, मज्झे वहं अणंतरे तसं । एयंतरच उरंस, पुणो विवधूं पुणो तसं ॥ १ ॥ व वस्सुवरिं, तसं तसस्स उन्चरिं होई । चउरंसे चउरं, उड्डू तु विमाणसेढीओ ॥ २ ॥ व च वलय पित्र, तंस सिंघाडगे पित्र विमाणं । चउरंसविमाणं पिय, अक्वाडगस ठियं भणियं ॥ ३ ॥ सव्वे वट्ट विसाणा, एगदुवारा हवंति विन्नेया । तिनिय तसविमाणे, चत्तारि य होंति चउरंसे ॥ ४ ॥ पागारपरिक्खित्ता, विमाणा एवंति सव्वैवि । चउरंसविमाणाणं, चउद्दिर्सि वेड्या होंति ॥ ५ ॥ जत्तो वट्टविमाणं तत्तो तंसस्स वेइया होई | पागारो बोद्धवो, अवसे सेहिं तु पाहि ||६|| " ૨ - के जैसे आकारवाले हैं. अक्षाटक- अखाडा - चौकोर होता है. इसी प्रकार का इनका ओकार है. ये चारों दिशाओं में वेदिका से परिक्षिप्त हैं । और चार २ द्वारों वाले हैं। तथा जो पुष्पावकीर्ण विमान हैं वे अन्य प्रकार से भी हैं. क्यों कि इनका संस्थान विविधरूप वाला होता है, अतः पुष्पावकीर्णक विमान आवलिका प्रविष्ट नहीं हैं ये वृत्त ( गोल ) आदि संस्थानवाले विमान ही आवलिका प्रविष्ट हैं । इस विषय में गाथाएँ इस प्रकार से हैं - ' सव्वेसु पत्थडे सुं ' इत्यादि । अक्षार (अभाडा ) ना देवां भारवाणां होय छे. अक्षाट ( सभाओ ) ચાર ખૂણાવાળા અથવા ચાકાર હાય છે, અખાડાના જેવા જ તેમને આકાર “છે. તેમની ચારે દિશામાં વેદિકાઓ આવેલી છે, તે વિમાનાને ચાર ચાર દરવાજા હાય છે. તથા જે પુષ્પાવકી વિમાના છે, તેએ અન્ય પ્રકારનાં પણુ છે, કારણ કે તેમના આકાર વિવિધ પ્રકારના હાય છે, તેથી પુષ્પાવકીણું ક વિમાન અવલિકા પ્રવિષ્ટ હાતાં નથી, વૃત્ત (ગાળ ) આદિ આકારવાળાં • વિમાને જ આવલિકા પ્રવિષ્ટ હાય છે. આ વિષયને અનુલક્ષીને નીચે પ્રમાણે गाथामा छे-" सव्वेषु पत्थडेसुं " त्याहि
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy