SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ स्थानासूत्रे इन्द्रियादि पञ्च, कपायाश्चत्वारः, अवतानि पञ्च, क्रियाः पञ्चविंशतिः, योगास्त्रय इति । अथवा-द्रव्यभावभेदादासबो द्विविधः । तत्र द्रव्यास्रा:-जलोपरिवर्ति नावादौ तथाविधपरिणामोत्पन्न छिद्ररूपः, तेन हि नौकादौ जलप्रवेशो भवति । भावास्रवस्तु इन्द्रियादिरूपः, जीवनौकायामिन्द्रियादिच्छिद्रतः कर्मजलप्रवेशो भवतीति । तथाप्यास्रवसामान्यात् स एक एवेति ॥ सू० १३ ।। अथास्रवप्रतिपक्षभूतं संवरं निरूपयति मूलम्-एगे संवरे ॥ १४ ॥ छाया-एकः संवरः ॥ १४ ॥ व्याख्या-'एगे संचरे' इत्यादि संत्रियते-निरुध्यते कर्मणः कारणं प्राणातिपातादि येन परिणामेन स संवरः, आस्रवनिरोधः, द्विचत्वारिंशद्विधस्यास्रवस्य निरोधो यः स संबर इत्यर्थः । वाला है-इसका तात्पर्य ऐसा है कि यद्यपि इन्द्रिय पांच कषाय ४, अव्रत ५, क्रिया २५ और योग ३ इनके भेद से आस्रव ४२ प्रकार का होता है। ____अथवा-द्रव्यास्रव और भावास्रव के भेद से आस्रव दो प्रकार का होता है-इनमें नाव आदि में छिद्र द्वारा पानी का प्रवेश होना द्रव्यास्रव है क्यों कि इससे नौका में जल का प्रवेश होता है तथा भावात्रव इन्द्रियादिरूप होता है इन छिद्रों द्वारा जीवरूप नौका में कर्मरूप जल का प्रवेश होता है इस तरह से आस्रव में अनेक विधता आती है तय भी आस्रव सामान्य की अपेक्षा.वह आस्रव एक रूप ही है ॥ सू० १३॥ आस्रव के प्रतिपक्षभूत संवर का निरूपण" एगे संवरे" इत्यादि । १४ ॥ मूलार्थ-संवर एक है । १४ । આસવને નીચે પ્રમાણે ૪૨ ભેદ છે-ઈન્દ્રિય પાંચ, કષાય ચાર, અવ્રત પાંચ, કિયા પચીસ અને પેગ ત્રણ. અથવા દ્રવ્યાસ અને ભાવાઅવના ભેદથી અવ બે પ્રકારના હોય છે. નાવ આદિમાં છિદ્ર દ્વારા પાણીને પ્રવેશ થવો તે દ્રવ્યાસવ છે. કારણ કે તેના દ્વારા નાવમાં જલને પ્રવેશ થાય છે ભાવાઅવ ઈન્દ્રિયાદિરૂપ હોય છે. આ છિદ્રો દ્વારા જીવરૂપ નૌકામાં કર્મરૂપ જલને પ્રવેશ થાય છે. આ રીતે આસ્ત્રમાં અનેક વિધતા જણાતી હોવા છતાં આસવ સામાન્યની અપેક્ષાએ તેમાં એકત્વ પ્રકટ કરવામાં આવ્યું છે. સૂ૦૧૩ છે. હવે સૂત્રકાર આસવના પ્રતિપક્ષરૂપ સંવરનું નિરૂપણ કરે છે-- " एगे संवरे" त्याहि ॥ १४ ॥ सूत्रार्थ--सव२ मे छ. ॥ १४ ॥
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy