SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे अङ्गोपाङ्गत्रिकम् १८ अपि च सहननं वचऋपभनाराचम् १० । प्रथममेव संस्थानं २० वर्णादि चतुष्कं २४ गुप्रशस्तम् ।। २ ।। अगुरुलघु२५ पराघातम्२६ उच्छ्वासः२७ आतपः २८ उद्घोतः२९) मुप्रशस्ता विहगगतिः३० त्रसादिदशकं च ४० निर्माणम् ४१ ॥३॥ तीर्थ करेण सहिता द्विचत्वारिंशत् पुण्यप्रकृतयः ।। इति ॥ यद्वा-पुण्यानुवन्धि पुण्यपापानुवन्धि पुण्यभेदेन द्विविधमपि पुण्यम् प्रतिपाणिवैचित्र्यादनन्तभेदमपि वा पुण्यमस्ति, तथापि पुण्यसामान्यादेकमिति । शरीर १२ आहारकशरीर १३ तैजसशरीर १४ कार्मणशरीर १५ अङ्गोपाङ्ग त्रिक-औदारिक अङ्गोपाङ्ग १६ वैक्रिय अङ्गोपाङ्ग १७ आहारक अङ्गोपाङ्ग १८ वज्र ऋषभनाराच संहनन १९ प्रथमसंस्थान २० प्रशस्तवर्ण २१ प्रशस्तगंध २२ और प्रशस्तरस २३ प्रशस्त स्पर्श २४ अगुरुलघु २५ पराघात २६ उच्छ्वास २७ आतप २८ उद्योत २९ प्रशस्त विहायोगति ३० प्रसादिदश ४० निर्माण ४१ और तीर्थङ्करप्रकृति ४२ तथा-पुण्यानुबंधी पुण्य, एवं पापानुबंधी पुण्य, इस प्रकारसे भी पुण्य दो प्रकार का कहा गया है अथवा हरएक प्राणी में पुण्यप्रकृति की विधिवता होने से अनन्तप्रकार का भी पुण्य कहा गया है परन्तु इतने प्रकार के भेदों वाला होने पर भी जो पुण्य को यहां एक कहा गया है वह सामान्य की अपेक्षा से ही कहा गया है ऐसा जानना चाहिये । ( ૧૧ થી ૧૫) તનુ પંચક એટલે કે ઔદારિક શરીર, વૈકિય શરીર, આહારક શરીર, તેજસ શરીર અને કાર્મણ શરીર, (૧૬ થી ૧૮) અંગે પાંગત્રિકદારિક અંગોપાંગ, વૈકિય અગોપાંગ અને આહારક અંગે પાંગ, (૧૯) વજ मनाराय सउनन (२०) प्रथम स्थान, (२१) प्रशस्तव, (२२) प्रशस्त २स, (२३) प्रशस्त भय, (२४) प्रशस्त २५श, (२५) भगुरुसघु, (२६) ५२:धात (२७) श्वास, (२८) मात५, (२८) धोत, (३०) प्रशस्त विडायोगात, ( 3१ थी ४०) स दृश, (४१) नि भने (४२) तीर्थ ४२ प्रति. તથા પુણ્યાનુબંધી પુણ્ય અને પાપાનુબંધી પુણ્ય, એ પ્રમાણે પુણ્યના બે પ્રકારે કહ્યા છે. અથવા દરેક જીવમાં પુણ્યપ્રકૃતિની વિચિત્રતા હોવાથી પુણ્ય અનેક પ્રકારનું પણ કહ્યું છે. પુણ્ય આટલા પ્રકારના ભેદવાળું હવા છતાં પણ સામાન્યની અપેક્ષાએ તેને એક કહેવામાં આવ્યું છે.
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy