SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ स्थानासूत्रे ५८ 39 पक्षमाश्रित्य जीवकर्मणोर्वियोगाभावरूपो यो दोषस्त्वयाभिधीयते, सोऽयुक्त एव । अनादित्वेऽपि काञ्चनोपलयोरिव जीवकर्मणोः संयोगोव्युच्छिद्यमानो दृश्यते । उक्तञ्च - " जहवेह कंचणोवलसंजोगोऽणाइ संत गओऽवि । वोच्छिज्जइ सोवायं तह जोगो जीवकम्माणं || छाया -यथा वेह काञ्चनोपलसंयोगोऽनादि सन्तति गतोऽपि । व्युच्छिद्यते सोपायं तथा योगो जीवकर्मणोः ॥ इति ॥ तथा - अनादिरपि सन्तानी विनश्यति, यथा बीजाङ्कुरसन्तानः । उक्तञ्च- दग्धे वीजे यथात्यन्तं मादुर्भवति नाकरः । 66 कर्मवीजे तथा दग्धे नारोहति भवाङ्करः ॥ ॥ " सू०९ ॥ चन्धस्यानादित्वेऽपि कस्यचिद् भव्यात्मनो मोक्षो भवतीति मोक्षस्वरूपमाह - मूलम् - एगे मोक्खे ॥ सू० १० ॥ छाया -- एको मोक्षः ॥ १० ॥ देखा जाता है अतः अनादिकालिक जीव कर्म का सम्बन्धरूप यन्ध मानने पर जीव और कर्म का यह बन्ध व्युच्छिन्न नहीं हो सकता है ऐसी दोषापत्ति लागू नहीं हो सकती है । उक्तं च-जह वेह कंचणी इत्यादि । तथा - अनादि भी सन्तानी वीजाङ्कुर संतानकी तरह नष्ट हो जाता है कहा भी है- " दग्धे वीजे " इत्यादि तात्पर्य कहने का यह है कि जिस तरह बीज के दग्ध हो जाने पर अङ्कुर उत्पन्न नहीं होता है उसी प्रकार से कर्मरूपी यीज के दग्ध हो जाने पर नष्ट हो जाने पर भवरूपी अङ्कुर उत्पन्न नहीं होता है ॥९॥ હાવા છતાં પણ સુવર્ણ ને પાષાણુથી અલગ કરી શકાય છે, એમઆત્મા અને કર્માના સંબંધ અનાદિકાળના હોવા છતાં પણ કર્મોને આત્માથી અલગ કરી શકાય છે. તેમને સર્વથા ક્ષય કરીને આત્મા મેાક્ષની પ્રાપ્તિ કરી શકે છે. ह्युं छे. ८ ह " इत्यादि તથા——અનાદિકાળથી આત્માના પ્રદેશેાની ઉપર જામેલાં કર્યાં પણ ખીજા કરાની જેમ નષ્ટ થઈ જાય છે. धुं पशु छे. " दुग्धे बीजे " इत्याहि આ કથનના ભાવાય એ છે કે જેમ દગ્ધ ( મળી ગયેલા ) ખીજમાંથી આકુર ઉત્પન્ન થતા નથી, એજ પ્રમાણે કમરૂપી ખીજ ખળી જવાથી નષ્ટ થઈ જવાથી--ભવરૂપી અંકુરની ઉત્પત્તિ થતી નથી. ! સૂ॰ ૯ u
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy