SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०३ उ०१ २०२३ वादरतेजस्कायोदानां स्थितिनिरूपणम् ६७३ सूत्राणि भवन्ति ३०। पुनरायुविषयकं मुत्रद्वयमिति सर्वसंकलनया द्वात्रिंशत्सूत्राणि भान्ति ३२ ॥ सू० २२ ॥ आयुष्काधिकारास्थितिमूत्रमाह मूलम् -बायरतेउकाइयाणं उक्कोसेणं तिन्नि राइंदियाई ठिई पण्णत्ता । बायरवाउकाइयाणं उस्कोसेणं तिन्नि वाससहस्साई ठिई पण्णत्ता । अह भंते ! सालोणं वीहीणं गोधूमाणं जवाणं जवजवाणं, एएसि णं धन्नाणं कोहा उत्ताणं पल्ला उत्ताणं मंचा उत्ताणं मालाउत्ताणं ओलित्ताणं लित्ताणं लंछियाणं मुद्दियाणं पिहियाणं केवइयं कालं जोणी संचिहिइ ? गोयमा ! जहन्नेणं अंतोमुहुत्ते, उक्कोसेणं तिणि संवच्छराई, तेण परं जोणी पमिलायइ, तेण परं जोणी पविद्धंसइ, तेण परं जोणी विद्धंसइ, तेण परं बीए अबीए भवइ, तेण परं जोणी बोच्छेओ पण्णन्तो। दोच्चाए णं सक्करप्पभाए पुढवीए गेरइयाणं उक्कोसेणं तिषिण सागरोवमाइं ठिई पण्णता । तच्चाए णं वालुयप्पभाए पुढवीए णेरइयाणं जहन्नेणं तिन्नि सागरोवमाइं ठिई पण्णत्ता ॥ सू० २३ ॥ भरत ऐरक्तक्षेत्र में उत्तमपुरुषोत्पत्तिविषयक १ सूत्र, तथा धातकीखण्ड के पूर्वार्ध पश्चिमार्द्ध विषयक २ सूत्र और पुष्करवरद्वीपा के पूर्वार्ध और पश्चिमाध के २ सूत्र-ये ५ सूत्र, २५ सूत्रों के साथ मिलाने से ३० सूत्र हो जाते हैं । तथा आयु विषयक २ सूत्र और इनमें जोड़ देने से कुल ३२ सूत्र होते हैं ॥ सू०२२ ॥ જે પાચ સૂત્ર થાય છે તેમને પૂર્વોક્ત ૨૫ સૂત્રેમાં ઉમેરવાથી ૩૦ સૂત્ર થાય છે. તે ૩૦ સૂત્રોમાં આયુવિષયક બે સૂત્ર ઉમેરવાથી કુલ ૩૨ સૂત્ર 25 नय छे. ॥ सू. २२ ॥
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy