SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ सुधा रीका स्था० १ उ० १ ० ८ अधर्मस्य एकत्वनिरूपणम् ४९ स एवंविधोऽधर्मास्तिकाय एकः=एकत्वसंख्यावान् प्रदेशार्थतयाऽस्यासंख्येयत्वेऽपि द्रव्यार्थतया एकत्वं बोध्यम् । ननु धर्मास्तिकाया धर्मास्तिकाययोरस्तित्वं कथमवगम्यते ? इति चेत् , उच्यते-जीवपुद्गलानां गत्यन्यथाऽनुपपत्तेधर्मास्तिकायोस्तीति भन्तव्यम् , एवं जीवपुद्गलानां स्थित्यन्यथाऽनुपपत्तेरधर्मास्तिकायोऽस्तीति च स्वीकर्तव्यम् । यदा-मत्स्य को जल की तरह जो जीव और पुद्गलों को ठहरने में मदद करता है वह अधर्मद्रव्य है। उक्तं च-ठाणजुदाण अधम्मो इत्यादि । इस प्रकार का यह अधर्मद्रव्य-अधर्मास्तिकाय-एक संख्यावाला है यद्यपि प्रदेशार्थता की अपेक्षा असंख्यातप्रदेशी होने से यह अनेक भी है असंख्यात भी है परन्तु उसकी यहां विवक्षान होने से यह द्रव्यार्थता की अपेक्षा से एक है ऐसा जानना चाहिये। __ शंका-धर्मास्तिकाय और अधर्मास्तिकाय इनका अस्तित्व कैसे जाना जाता है ? ____उ०-यदि धर्मास्तिकाय न हो तो जीव और पुद्गलों की गति नहीं हो सकती है अतः " जीवपुद्गलानां गत्यन्यथानुपपत्ते' धर्मास्तिकायो. ऽस्ति" धर्मास्तिकाय है-ऐली प्रतीति इस अतुमान से होती है इसी प्रकारसे यदि अधर्मास्तिकाय न हो तो जीव और पुद्गलों की स्थिति नहीं हो सकती है अत:-" जीवपुलनां स्थित्यन्यथानुपपत्तः अधर्मास्तिकायोऽस्ति" अधर्मास्तिकाय है ऐसी प्रतीति इस अनुमान से होती है। વામાં મદદ કરે છે, તેમ જીવ અને પુલને ભવામાં જે મદદ કરે છે, તે અધર્મદ્રવ્ય છે. ४धु ५५ छे-ठाण जुदाण ॥ त्यादि આ પ્રકારનું આ અધર્માસ્તિકાય એક સ ખ્યાવાળું છે. જો કે પ્રદેશાથતાની અપેક્ષાએ અસંખ્યાત પ્રદેશી હોવાથી તે અસંખ્યાતરૂપ પણ છે, પણ અહીં તે દ્રવ્યાર્થતાની અપેક્ષાએ તેને એક કહેવામાં આવ્યું છે, એમ સમજવું. પ્રશ્ન-ધર્માસ્તિકાય અને અધર્માસ્તિકાયનું અસ્તિત્વ કેવી રીતે જાણી । य छ? ઉત્તર--જે ધર્માસ્તિકાય ન હોય તે જીવ અને પુલની ગતિ સંભવી शती नथी. “जीवपुद्गलानां गत्यन्यथानुपपत्तेः धर्मास्तिकायोऽस्ति " ५२- તેમની ગતિ સભવિત હોવાથી, ધર્માસ્તિકાયના અસ્તિત્વની પ્રતીતિ થાય છે. "जीवपुद्गलानां स्थित्यन्यथानुपपत्तेः " मे प्रभारी ने मस्तियन डात था ७
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy