SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ ५२४ म्यानाशस्त्र ___ छाया-त्रिविधा गर्दा प्रज्ञप्ता, तद्यथा-मनमा को गर्हते, वचमा वैको गर्हते कायेन वैको गहते, पापानां कर्मणामकरणनया ॥१॥ अथवा गर्दा त्रिविधा प्रज्ञप्ता, तद्यथा-दीर्घामप्येकोऽद्धां गई ते, हस्यामप्येकोऽद्धां गर्हते, कायमप्येकः पतिसंहरति पापानां कर्मणागकरणतया । २ । त्रिविधं प्रन्याख्यानं प्राप्तं, तद्यथामनसा बैकः प्रत्याख्याति, वचसा वैकः प्रत्याख्याति, कायेन वैकः प्रत्याख्याति । एव यथा गर्दा तथा प्रत्याख्यानेऽपि द्वावालापको भणितव्यौ ।। ० ८ ॥ टीका-'तिविहा गरिहा' इत्यादि, गर्दीमत्रद्वयं मृगमम् । ___ नवर-गहते-जुगुप्सते दण्डं स्वकीयं परकीयमात्मानं या। कथमित्याहपापानां कर्मणामकरणतया हेतुभूतया हिंसादिवर्जनेनेत्यर्थः, कायगीं हि पापकर्माऽप्रत्त्यैव भवतीति भावः १। अथवा-प्रकारान्तरेणापि गर्दा त्रिविधा भवति, तथाहि-दीहंपेगे' इत्यादि, एका-कश्चित् दीर्घामप्या -दीय कालं यावद्गर्हते । एवमेकः कश्रिद् हुस्वं कालं यावद् गई ते । एकः कश्चित् कायमपि टीकार्थ-गहतीन प्रकारकी कही गई है । जैसे कोई एक मनले गर्दा करता है कोई एक वचन से नहीं करता है । कोई एक काय से गर्दा करता है, गहीं किनकी करता है । इसके लिये कहा गया है कि-"पावाणं कम्माण अकरणयाए" कृत पापकर्मों की अकरण रूपसे गर्दा करता है अर्थात् जो पापवर्म मेरे द्वारा पहिले किये गये हैं अर मैं उन पापको को नहीं करूँगा । इस प्रकार के उनके प्रति आत्मग्लानि करता हुआ भविष्य में उनके न करने के लिये अपने आपको तैयार करता है यही गर्दी है, कोई मन से हुए पापकर्मो पर १, कोई वचन से हरा पापकर्मों पर २, "तिविहा गरिहा पण्णता "त्याह टी-पत्र प्रा२नी ही है-(१) ४४७१ भनथी गई४२ छ, (२) કેઈક જીવ વચનથી ગહ કરે છે અને (૩) કોઈ જીવ કાયાથી ગહ કરે છે. તે જીવ શેની ગહ કરે છે? मा प्रश्न उत्त२ ३२ मे उपाभा मायुं छे -" पावाणं कम्माणं अकरणयाए" ते १ त ५.५४मनी २५४२६५३५ ग ४२ थे. मेट પિતાના દ્વારા જે પાપકર્મોનું સેવન થઈ ગયું છે, તે પાપકર્મોનું ભવિષ્યમાં પિતે સેવન નહીં કરે એ નિશ્ચય કરે છે અને થઈ ગયેલાં પાપકર્મોને માટે તેને આત્મા ગ્લાની અનુભવે છે તથા ભવિષ્યમાં એવું ન કરવાને માટે પિતાને તૈયાર કરે છે. આ પ્રમાણે કરવું તેનું નામ જ ગહ છે. (૧) કોઈ મનથી થયેલા પાપકર્મો પર ઘણા પ્રકટ કરે છે, (૨) કોઈ વચનથી થયેલાં પાપકર્મો
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy