SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सुंधा टीका स्था० १ ३० १ सू० ६ अलोकस्य एकत्वनिरूपणम् स्वेऽपि भेदस्याविवक्षणादेकत्वं द्रव्यार्थतया बोध्यम् । ननु लोकैकदेशः प्रत्यक्षतयोपलभ्यते, ततश्च ऊर्वादलोकोऽपि वाधकप्रमाणाभावात् संभाव्यते । अलोकस्तु न देशतोऽपि प्रत्यक्षः, ततश्च तत्सत्यं कथं संभाव्यते । इत्यं चैकत्वेन तत्परूपणाऽपि तत्सत्वे एव संगता? इति चेत् , ? उच्यते-अनुमानादलोकस्य सत्ता विज्ञायते । तथाहि-लोको विद्यमानविपक्षः, सव्युत्पत्तिकशुद्धप. दाभिधेयत्वात् , यद् यत् सव्युत्पत्तिकशुद्धपदाभिधेयं तत्तत् सविएवं भवति, यथा घटस्याघटः, सव्युत्पत्तिकशुद्धपदाभिधेयश्च लोकः, तस्मात् स विपक्षइति । इत्थं च लोकविपक्षोऽलोकोऽप्यस्त्येवेति । ? प्रदेशों वाला माना गया है फिर भी भेद की अविवक्षा से यह द्रव्यार्थिकनय की दृष्टि से एक कहा गया है। शंका-लोक का एकदेश प्रत्यक्ष से जाना जाता है तब बाधक प्रमाण के अभाव से उ_दिलोक भी मान लिये गये हैं परन्तु अलोक तो एकदेश से भी प्रत्यक्ष नहीं है, तब उसका लद्भाव कैसे संभवित हो सकता है। अतः अलोक की यह एकत्व की प्ररूपणा उसके सद्भाव में ही संगत हो सकती है असद्भाव से नहीं। उ०-अनुमान से अलोक का अस्तित्व जाना जाता है वह अनुमान इस प्रकार से है-" लोको विद्यमानविपक्षः, सव्युत्पत्तिकशुद्ध पदाभिधेयत्वात् यद् यत् सव्युत्पत्तिकशुद्ध पदाभिधेयं तत् तत् सविपक्षं भवति यथा घटस्थाघटः, सव्युत्पतिकशुद्धपदाभिधेयश्चलोकः तस्मात् सविपक्षः" इस अनुमान में प्रतिज्ञा, हेतु, उदाहरण, उपयन, વાળે છે. આ અલેક અનંત પ્રદેશેવાળે મનાય છે, છતાં પણ ભેદની અવિ. વક્ષાએ કરીને દ્રવ્યાર્થિકનયની અપેક્ષાએ તેને કહ્યો છે. શંકા–લોકને એક દેશ (અંશ) પ્રત્યક્ષ જાણું શકાય છે. અને બાધક પ્રમાણને અભાવે ઉર્નાદિ લેકને સદભાવ માનવામાં આવેલ છે. પરંતુ અલેક તે એક દેશથી પણ પ્રત્યક્ષ જાણી શકાતું નથી, તે તેને સદુભાવ કેવી રીતે માની શકાય? જે અલકને સદ્ભાવ હોય તે જ અલેકના એકત્વની પ્રરૂપણા સંગત ગણી શકાય, તેના અભાવે આ પ્રરૂપણને સંગત કેવી રીતે ગણી શકાય? ઉત્તર–અનુમાન દ્વારા અલેકનું અસ્તિત્વ જાણી શકાય છે. તે અનુમાન नीय प्रभारी छ-" लोको विद्यमानविपक्ष , सव्युत्पत्तिकशुद्वपदाभिधेयत्वात् यद् यत् सव्युत्पत्तिकशुद्धं पदाभिधेय तत् तत् सविपक्षं भवति यथा घटस्याघट. सव्युत्पतिकशुद्धपदाभिधेयश्च लोकः तामात् सविपक्षः " AL_मनु भानमा प्रतिज्ञा, तु,
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy