SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ३ उ०१ सू० ५ योगस्वरूपनिरूपणम १-आगमे-प्रज्ञापनायां यथा-" कइविहेण भंते पोगे पण्णत्ते' इत्यादि । आवश्यके करणतयोक्तं तथाहि-' जुंजण करणं तिविहं ' इत्यादि । छाया--संकल्पः संरम्भः परितापको भवेत् समारम्भः । आरम्भ उपद्रवतः शुद्धनयानां तु सर्वेपाम् ॥ १ ॥ इति । इदं करणत्रयं चतुर्विंशतिदण्ड केषु भवतीत्याह-' निरंतरं ' इत्यादि । निरन्तरं-अन्तररहितं नारकादारभ्य वैमानिकपर्यन्तानां सर्वेषामपि वाच्यमिति भावः । नवर-संरम्भकरणमसंज्ञिनां पूर्वभवसस्कारानुत्तिमात्रतया विभावनीयमिति ॥५॥ आरम्भादिकरणस्य क्रियान्तरस्य च फलमुपदर्शयन् मूत्रचतुष्टयमाह-- मूलम् --तिहि ठाणेहिं जीवा अप्पाउयत्ताए कम्मं पकरोति, तं जहा--पाणे अइवाइत्ता भवइ १, सुसंवइत्ता भवइ २, तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाण खाइमसाइमेणं पडिलाभित्ता भवइ३, इच्चेएहि तिहिं ठाणेहिं जीवा अप्पाउयत्साए कस्सं पकरेंति १ । तिहिं ठाणेहिं जीवा दीहाउयत्ताए कसं पकरेंति, तं जहा-णो पाणे अइवाइत्ताभवइ २,णो मुसंवइत्ता भवइ, तहारूवं समणं वा माहणं वा फासुए. सणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभित्ता भवइ ३, इच्चेएहिं तिहिं ठाणेहिं जीवा दीहाउयत्ताए कम्स पकरेंति २॥ त्रय चौवीस दण्डकों में होता है । इसीलिये यहां-" निरंतर " ऐसा पाठ कहा गया है । नारक से लेकर वैमानिक तकके सब जीवों को यह करणत्रय होता है, यहां एकेन्द्रिय और विकलेन्द्रियों का वर्जन नहीं कहा है। असंज्ञी जीवों का संरंभकरण पूर्व भव के संस्कार की अनुवृत्ति मात्ररूप से समझना चाहिये ॥ सू०५ ॥ આ કરણત્રયને સદ્ભાવ વીશે દંડકમાં હોય છે, તે કારણે અહીં - નિરંતર ” શબ્દ પ્રયોગ કર્યો છે. નારથી લઈને વૈમાનિકે પર્યન્તના સઘળા જેમાં આ ત્રણે કરણને સદ્ભાવ હોય છે. એકેન્દ્રિય અને વિકલેન્દ્રિય જેમાં પણ આ કરણત્રયને સદ્ભાવ રહે છે, અસંજ્ઞી જેમાં સરભં. કરણ પૂર્વભવના સંસ્કારની અનુવૃત્તિ માત્ર રૂપે સમજવું જોઈએ. ! સૂ. ૫
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy