SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ ५७६ छाया - योगो वीर्य स्थाम उत्साहः पराक्रमस्तथा चेष्टा । शक्तिः सामर्थ्यमिति च योगस्य भवन्ति पर्यायाः ॥ १ ॥ इति । स च द्विधा - सकरणोऽकरण, तत्रालेश्यस्य केवलिनः कृत्स्नयोर्ज्ञेय दृश्ययोरर्थयोः केवलज्ञान दर्शन चोपयुञ्जानस्य योऽसावपरिस्पन्दोऽप्रतिघोवीर्य विशेषः सोऽकरणः, अस्य नेहाधिकारः, सकरणस्यैवाधिकारात् युज्यते जीवः कर्मभियेन स योग " कम्मं जोगनिमित्तं वज्म ३' इति वचनात् ! यद्वा- युङ्क्ते - प्रयुङ्क्ते ये पर्यायं स योगः - वीर्यान्तरायक्षयोपशमजनितो जीवपरिणामविशेष इति । उक्तंच - " मणसा वयसा कारण वावि जुत्तस्त वीरियपरिणामो । जीवस्स अप्पणिज्जो स जोगसन्नो जिणक्खाओ ॥ १ ॥ सेओ जोगेण जहा, रत्तत्ताई घडम्स परिणामो | जीवकरणपओए, वीरियमवि तहष्पपरिणामो ॥ २ ॥ छाया - मनसा वचसाकायेन वाऽपियुक्तस्य वीर्यपरिणामः । जीवस्य आत्मीयः स योगसंज्ञो जिनाख्यातः ॥ १ ॥ तेजोयोगेन यथा रक्तत्वादिः घटस्य परिणामः । जीवकरणप्रयोगः, वीर्यमपि तथाऽऽत्मपरिणामः ॥ १ ॥ इति । स्थानासूत्रे प्रकार का होना है सकरण और अकरण इनमें अकरण योग जो अलेइय केवली हैं वे जब कृत्स्न ज्ञेय और दृश्य इन दो पदार्थों में केवलज्ञान और केवल दर्शन को उपयुक्त करते हैं उस समय उनके जो अपरिस्पन्दात्मक अप्रतिघ वीर्यविशेष होता है वह अकरणयोग है, इस अकरण योग का यहां अधिकार नहीं है केवल सकरण योग का ही अधिकार है इससे जीव जिसके द्वारा कर्मों से युक्त होता है वह योग है क्यों कि " कम्मं जोगनिमित्तं बज्झइ " ऐसा वचन है अथवा " युङ्क्ते " इति योग:" इसके अनुसार वीर्यान्तराय कर्म के क्षयोपशम से जनित जो जीवका परिणाम विशेष है वह योग है । कहा भी है-" मणसा वयसा ते योजना में अहार छे - (१) स४२ भने (२) ४२. અલેશ્ય કેલી જ્યારે કૃત્સ્વ જ્ઞેય ( સંપૂર્ણ જાણુવા ચેાગ્ય ) પદાર્થ અને દૃશ્ય, આ એ પદાર્થોમાં કેવલજ્ઞાન અને કેવલ દર્શનને ઉપયુક્ત કરે છે, તે સચે તેમનામાં જે અપરિપ’દાત્મક પ્રતિઘ વીર્ય વિશેષ હાય છે, તેનું નામ અકરણુ ચૈાગ છે. તે અકરણ ચૈાગના અધિકાર અહીં ચાલુ નથી, અહીં તેા સકરજી ચેાગના જ અધિકાર ચાલી રહ્યો છે. જીવ જેના દ્વારા કર્માંથી યુક્ત થાય છે, तेनुं नाम योग छे. अर है - " कम्मं जोग निमित्तं बज्झइ એવું શાસ્ત્રનુ वयन छे अथवा “युङ्क्ते इति योगः" व्यापार रे तेनुं नाम योग है. मा व्युત્પત્તિ અનુસાર વીર્યોંન્તરાય કના ક્ષચેાપશમથી જનિત જે જીવતું 66 ܙܕ
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy