SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे छाया - द्विविधो मोहः प्रज्ञप्तस्तद्यथा - ज्ञानमोदचैव दर्शनमोहन | द्विविधा मूढाः प्रज्ञप्तास्तद्यथा - ज्ञानमूढाश्चैव दर्शनमूढाश्चैव इति । व्याख्या सुगमा, नवरम् - ज्ञानं मोहयति - आच्छादयतीति ज्ञानमोह : - ज्ञानावरणोदयः । एवं दर्शनं मोहयतीति दर्शनमोहः- सम्यग्दर्शनमोहोदयः । तथा ज्ञानमूढा' - उदितज्ञानावरणाः दर्शनप्रूढा मिथ्यादृष्य इति ॥ सू० ४७ ॥ ५३० द्विविधोऽप्ययं मोहो ज्ञानावरणादि कर्मनिबन्धनमस्तीति सम्बन्धेन ज्ञानावरणादिकर्मणां द्वैविध्यमष्टभिः सूत्रैराह मूलम् — णाणावरणिज्जे कस्से दुविहे पण्णत्ते तं जहादेसणाणावरणिज्जे चैव सव्वणाणावरणिज्जे चेव १ । दरिसणा वरणिज्जे कम्मे एवं चेव २ | वेयणिज्जे कम्मे दुविहे पण्णत्ते तं जहा - साया णिज्जे चेव असायावेयणिज्जे चैत्र ३ | मोहणिज्जे कम्मे दुविहे पण्णत्ते तं जहा - दंसणमोहणिज्जे चेव चत्तिमहणिजे चेव ४ । आउए कम्मे दुविहे पण्णत्ते तं जहा -- इसी प्रकार "दुविहा मूढा पण्णत्ता" सूढ दो प्रकार के कहे गये हैं- (णाणमूढा चैव दंसणमूढा चेन) एक ज्ञानमूढ और दूसरा दर्शनमूढ, ज्ञानावरणोदय ज्ञानमोह है क्यों कि - "ज्ञानं मोहयति आच्छादयतीति" इस व्युत्पत्ति के अनुसार वह ज्ञान को आच्छादित करता है इसी प्रकार से - " दर्शन मोहयतीति दर्शनमोहः " दर्शनमोहनीय का उदय दर्शनमोह इस दर्शनमोह के उदय में सम्यग्दर्शन का जीव के उदय नहीं होता है जिनके ज्ञानावरण कर्म का उदय है वे ज्ञानसूढ हैं तथा जिनके मिथ्यादर्शन का उदय है ऐसे मिथ्यादृष्टि जीव दर्शनमूढ हैं || सू०४७ ॥ (१) ज्ञानभूढ अने (२) 66 मे अारना ह्या छे-" णाणमूढाचेव दंसणमूहाचेव" દનમૂઢ. જ્ઞાનાવરણેાદય જ્ઞાન મેહ રૂપ છે, કારણુ दयतीति આ વ્યુત્પત્તિ અનુસાર તે જ્ઞાનને આચ્છાદિત કરે છે. એજ પ્રમાણે ज्ञान' मोहयति आच्छा "" ८८ दर्शन' मोहयतीति दर्शनमोहः " दर्शन भोडनीयने। उदय दर्शन भोड्३य छे. તે દર્શનમહના ઉઢય હાય ત્યારે જીવમાં સમ્યગ્-દનના ઉડ્ડય હતેા નથી. જેમના જ્ઞાનાવરણીય કના ઉડ્ડય હાય છે એવાં જીવા અને જેમના મિથ્યાદર્શનનેા ઉદય હાય છે એવાં મિથ્યાષ્ટિ होय छे, ॥ सु. ४७ ! જ્ઞાનમૂઢ હોય છે જીવે દનમૂઢ
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy