SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ - -- - स्थानागने चिन्तयतिच-" धीरेण वि मरियम्वं, कापुरिसेणवि अवस्सं मरियव्यं । तम्हा अवस्समरणे, वरं खु धीरत्तणे मरि उ॥ १ ॥" छाया-धीरेणापि मर्त्तव्यं, का पुरुषेणापि अवश्यं मर्त्तव्यम् । तस्मादवश्यमरणे वरं खलु धीरत्वे मर्तुम् ।। १ ॥ इति । भक्तस्य-त्रिविधस्य चतुर्विधस्यवाऽऽहारस्यैव, उपलक्षणादुपधेरपि नतु पादपोपगमनवच्चेष्टायाः प्रत्याख्यानं वजनं यस्मिन् तद् भक्तप्रत्याख्यान-मरणावधि भोजनादि परित्याग इत्यर्थः। आह च-" तिविहं च असणपाण चउव्विहं जाय वाहिरा उचही । अम्भितरं च उवहिं जावज्जीवियं च योसिरे ॥ १॥" छाया-त्रिविधचाशनपानं चतुर्विधं यश्चवाह्य उपधिः ( तं)। आभ्यन्तर चोपधिं यावज्जीवित च व्युत्सृजेत् ।। इति ॥ अनयोः प्रत्येकरय भेदद्वयं भवतीत्याह-'पाओवगमणे दुविहे ' इत्यादि। पादपोपगमन द्विविध-निहारिमं अनिहारिमं चेति । तत्रनिहारिम-यस्मिन् वसप्रथम-वजऋषभनाराच संहनन के धारी धीर होते हैं वे ऐसा विचार करते हैं "धीरेण वि मरियव्वं" इत्यादि। जिस मरण में चतुर्विध आहार का या त्रिविध आहार का और उपलक्षण से उपधिका भी प्रत्याख्यान होता है पादपोपगमन की समान चेष्टा का प्रत्याख्यान नहीं होता है वह भक्तप्रत्याख्यानमरण है मरणतक चतुर्विध आहार का परित्याग ही अक्तप्रत्याख्यान है ___ कहा भी है-(तिविहं च असणपाणं) इत्यादि । इनमें प्रत्येक मरण दो दो भेदों वाला कहा गया है यही बात "पाओवगमणे" इत्यादि छ. तसा सवा विया२ ४२ छे-धीरेण वि मरियव्वं" त्याह. જે મરણમાં ચારે પ્રકારના આહારને અથવા ત્રણ પ્રકારના આહારને અને ઉપલક્ષણની અપેક્ષાએ ઉપધિને (સાધુના ઉપકરણે) પણ ત્યાગ કરી દેવામાં આવે છે–પાદપપગમનની જેમ ચેષ્ટાને ત્યાગ (પ્રત્યાખ્યાન દ્વારા ત્યાગ) કરાતું નથી, તે મરણને ભકત પ્રત્યાખ્યાન મરણ કહે છે. મરણ પર્યન્ત ચતુર્વિધ આહારના પરિત્યાગને જ ભકતપ્રત્યાખ્યાન કહે છે. કહ્યું પણ છે– “तिविहं च असणपाणं " त्यादि. ઉપર કહેલા અને પ્રકારના મરણના પણ બબ્બે ભેદે છે. એ જ વાત " पाओवगमणे" त्यादि सूत्र द्वारा ४८ ४३री छे पाहामन भरघुना
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy