SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ५१० स्थानां तदा यस्तद्विषयः क्रोध उपजायते स परप्रतिष्ठितः क्रोधः कथ्यते इति । एवम् - अनेनैवाऽऽलापकेन यावत् - मिथ्यादर्शनशल्यं मानमारस्य मिथ्यादर्शनशल्यपर्यन्त विज्ञेयम् । तत्र ' जाव ' इति यावच्छब्देन क्रोधानन्तरं मानादीनामष्टादशानां पापस्थानानां ग्रहणं भवति । एतेषां क्रोधादीनां सर्वपामपि स्वविकल्पजनितपर विकल्पजनितत्वाभ्यां स्वात्मस्थितपरात्मस्थिताभ्यां वा स्वपरमतिष्ठितखमवधारणीयम् ॥ ४३ ॥ एवमेतानि सर्वाणि पापस्थानानि ' सिद्धे' ति वक्ष्यमाणगाथोक्तेषु सिद्धादि विपर्ययाऽसिद्धादिषु त्रयोदशस्वपि जीवेषु भवन्ति, पापस्थानानां संसारिष्येव सद्भावादिति तद्भेदानाह मूलम् — दुविहा संसारसमावन्नगा जीवा पण्णत्ता, तं जहा तहा चैव थावराचे वा दुविहा सव्वजीवा पण्णत्ता तं जहा- सिद्धा चैव असिद्वा । दुविहा सव्वजीवा पण्णत्ता तं जहा-सइंदिया चेव अणिदिया चेव । एवं एसा गाहा फासेयव्वा जाव ससरीरी देव असरीरी चेव--'" सिद्धेसइंदियंकाए३, जोगे४, देए५, कसाय ६, लेसा७ य । पात्र ओगाहारे, भासँग चैरिमे य ससैरीरी ॥सू०४४॥ उद्भावित होता है वह क्रोध आत्मप्रतिष्ठित कहलाता है । और जब कोई व्यक्ति अपने आकोश आदि के द्वारा क्रोध करवाता है तब वह दूसरा परप्रतिष्ठित कहलाता है । इसी आलापक से मिथ्यादर्शनशल्य, तक अर्थात् मान से लेकर मिथ्यादर्शनशल्यतक - ऐसा ही जानना चाहिये अर्थात् क्रोध से लेकर मानादिक अठारह पापस्थानों का ग्रहण होता है सो इन सब में स्वविकल्पजनित परविकल्पजनित इन दो भेदों को लेकर अथवा स्वात्मस्थित और परात्मस्थित इन दो को लेकर स्व और पर में प्रतिष्ठितत्व जानना चाहिये ।। ०४३ ॥ આદિ દ્વારા આપણા આત્મામાં ક્રોધ પેદા કરાવે છે, ત્યારે તે ક્રોધને પરપ્રતિષ્ઠિત કહે છે માનથી લઈને મિથ્યાદર્શનશલ્ય પન્તના પાપસ્થાનામાં પશુ આ પ્રમાણે જ સમજવું, એટલે કે સ્વવિકલ્પ જનિત અને પરવિકલ્પ જનિત એ એ ભેદોની અપેક્ષાએ તે પ્રત્યેકના પણ સ્વાત્મસ્થિત ( સ્વાત્મપ્રતિષ્ઠિત ) અને પરાત્મસ્થિત (પરપ્રતિષ્ઠિત ) નામના અમ્બે પ્રકાર સમજી લેવા ાસૂ ૪૩૫
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy