SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ ६० स्थांनाङ्गसूत्र र्जायते । एतद्वयं प्ररूपणामात्रविषयमेव । यत्तु-असंख्यातखण्डीकृतैर्वालायौः स्पृष्टा अस्पृष्टा वाऽऽाकाशप्रदेशाः प्रतिसमयमेकैकशो निस्सार्यन्ते, एवं निस्सारिते सति यावताकालेन पल्यो निले पो निष्ठितो भाति स काला सूक्ष्मक्षेत्रपल्यो. पममुच्यते । एवं सूक्ष्मक्षेत्रसागरोपमं तेषां दशभिः कोटीकोटीभिर्भवति । अनेन सुक्ष्मक्षेत्रपल्योपम-सागरोपमेण दृष्टिवारे द्रव्याणि मीयन्ते। अत्र-उदारपल्योपम-क्षेत्रपल्योपमयोग्रहणं न कृतम् , अनुपयोगित्वात् , सूत्रे 'अद्धे'-ति विशेषणस्योक्तत्वाच्चेति ॥ सू० ४२॥ पूर्वोक्तैः पल्योपमादिभिर्येषां क्रोधादीनां फलभूतकर्मस्थितिनिरूप्यते तत्स्वरूपनिरूपणं कुर्वन्नाह मूलम्-दुविहे कोहे पण्णत्तेतं जहा-आयपइट्ठिए चेव परपइट्रिए चेव एवं नेरइयाणं जाव वेमाणियाणं । एवं जाव मिच्छादंस_णसल्ले ॥ सू० ४३॥ छाया-द्विविधः क्रोधः प्राप्तः, तद्यथा-आत्मप्रतिष्ठितश्चैव परप्रतिष्ठितश्चैव । एवं नैरयिकाणां यावद् वैमानिकानाम् । एवं यावत् मिथ्यादर्शनशल्यम् ॥ मू० ४३ ॥ व्यावहारिकक्षेत्र पल्योपम की १० कोटाकोटि से एक व्यापहारिक क्षेत्र सागरोपम बनता है इस सूक्ष्मक्षेत्रपल्योपमजन्य सागरोपम से दृष्टिवाद में द्रव्यों की गिनती की जाती है ३ । यहां सूत्र में उद्धारपल्योपम और क्षेत्रपल्पोपमफा जो ग्रहण नहीं किया गयाहै वह इनके यहां अनुपयोगी होने से नहीं किया गया है । तथा सूत्र में " अद्धा" ऐसा विशेषण कहा गया है । मु०४२ ॥ पूर्वोक्तपल्योपम आदिकों द्वारा जिन कोधादिकों की फलभूत कर्मस्थिति का निरूपण होता है अब सूत्रकार उसके स्वरूप का निरूपण કેટિટિ પ્રમાણવાળે એક “વ્યાવહારિક ક્ષેત્ર સાગરોપમ * કાળ હોય છે. આ સૂક્ષમ ક્ષેત્રપામ જન્ય સાગરોપમ દ્વારા દૃષ્ટિવાદમાં દ્રવ્યોની ગણતરી કરવામાં આવે છે. અહીં સૂત્રમાં ઉદ્ધાર પામ અને ક્ષેત્રપાપમને જે ગ્રહણ કરાયા નથી તેનું કારણ એ છે કે અહીં તેઓ અનુપયોગી છે. તથા सूत्रमा “ अद्धा” मा ५४ विशेषय३३ १५रायुं छे. ॥ सू ४२ ॥ પૂર્વોક્ત પોપમ આદિ દ્વારા ક્રોધાદિકેની ફલભૂત કર્મ સ્થિતિનું નિર. પણ થાય છે. તેથી હવે સૂત્રકાર તે ક્રોધાદિકના સ્વરૂપનું નિરૂપણ કરે છે–
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy