SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ ५०४ स्थानाकसूत्रे , परिपूरितः कथंभूतः ? इत्याह- निरन्तर निचितः निरन्तरं अन्तररहितं परम्परं लिटं घनं यथास्यात्तथा निचितं - निविडतया निचयवत्कृतं पुखवत्कृतमित्यर्यः भवेत् स्यात् । तस्मात्पल्यात् 'बामसए' इत्यादि, वर्षगते, इति वीष्यायां प्रत्येकवर्षशते, एकैकस्मिन् वाले अपहते - निष्कासिते सति यः कालस्तस्य पत्यस्य रिक्ती भवने जायते स कालः एकस्य पल्यस्य उपमाउपमेयः बोद्धव्यः- विज्ञेयः । इदमुक्त भवति - पूर्वोक्तः कालो व्यावहारिकं पल्योपम कथ्यते । अथ सागरोपमममाणमाह'एएस ' इत्यादि गाथा, एतेषां पल्यानां - पल्योपमानां या कोटीकोटी दशगुणिता - इशकोटीकोटथ इत्यर्थः सा एकस्य व्यावहारिकसागरोपमस्य परिमाणं भवतीति । एतद्वय प्ररूपणामात्रस्वरूपमेव । अत्र विशेषमाह - पल्योपमम् - उद्धाराद्धा क्षेत्रभेटेन त्रिविधम् । पुनरेतत्त्रयमपि सूक्ष्मव्यावहारिकभेदात्प्रत्येकं द्विविधम् । तत्र तावद व्यावहारिकोहारपल्यो - बालाग्रों में थोड़ा सा भी अन्तर अवकाश न रहे। इस प्रकार से वे बालाग्र खूब ठसाठस निविडरूप में उस खड्डा में भर दिये जावें इस प्रकार से जब कूट २ कर उन बालायों से वह खड्डा खूब भर जावे तत्र सौ सौ वर्ष के बाद उसमें से एक २ बालाग्र बाहर निकाला जावे- इस प्रकार निकालते २ जब वे समस्त चालाय उस खड्डे में से बाहर निकाल दिये जायें तो इनके निकालने में जितना काल समाप्त होता है वह काल एक पल्य से उपमेय कहा गया है यह पूर्वोक्त काल व्यावहारिक पल्योपम कहा गया है सागरोपम का प्रभाग इस प्रकार से है - पल्योपम कोटिकोटि को १० से गुणा करने पर एक व्यावहारिक मागरोपम का प्रमाण होता है अर्थात् १० कोडाकोडी पल्योपम का एक व्यावहारिक सागरीपस काल होना है। ભરવા એઇએ કે જેથી કરીને તે ખાલાથો વચ્ચે બિલકુલ અતર ન રહે, એટલે કે તે ફૂવાને ખૂબ ઠાંસી ઠાંસીને તે બાલાચેાથી ભરી દેવા જોઇએ. ત્યારબાદ દર સેા સેા વર્ષે તેમાંથી એક એક માલાથને બહાર કાઢવે જોઇએ આ રીતે તેમાંથી ૧૦૦-૧૦૦ વર્ષે એક એક માલાગ્રને બહાર કાઢતાં કાઢતાં સમસ્ત ખાલાગ્રાને બહાર કાઢવામાં જેટલાં વર્ષે વ્યતીત થઈ જાય છે તેટલાં વ પ્રમાણ કાળને એક પત્યેાપમ કાળ કહે છે. આ પૂર્વોક્ત કાળને વ્યાવહારિક પલ્યેાપમ કહેવામાં આવે છે. સાગરોપમનું પ્રમાણુ આ પ્રકારનું છે—પલ્યેાપમ ક્રેડિટ ક્રેડિટને ૧૦ વડે ગુણુવાથી એક વ્યાવહારિક સાગરોપમનું પ્રમાણુ થાય છે. એટલે કે ૧૦ કાડાકેાડી પદ્યેાપમના એક વ્યાવહારિક સાગરે પમકાળ થાય છે.
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy