SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ सुंधा टीका स्था० २ ३0 ४ सू. ४२ पल्यौपमसागरोपमनिरूपणम् ५० एवम्-अनयैवरीत्या द्वाभ्यां स्थानाभ्यामात्मा केवलां वोधि बुध्यते, इत्यारभ्य 'केवलं मनःपर्यवज्ञानमुत्पादयति' इत्यन्तं सर्व बोध्यम् । केवलज्ञानं तु कर्मणां क्षयादेवोत्पद्यत इति तनात्र गृहीतम् । इह च यद्यपि बोध्यादयः सम्यक्त्वचारित्ररूपत्वात् केवलेन क्षयेण केवलेन उपशमेन च भवन्ति तथाऽप्येते क्षयोपशमेनापि भवन्ति । श्रवणादीनि मनः पर्यवपर्यन्तानि तु क्षयोपशमे नैव भवन्तीति सर्व साधारणः क्षयोपशमः पदद्वयेनोक्त इति ॥ सू० ४१ ॥ वोधि-मतिश्रुतावधिज्ञानानि चोत्कर्ष तः षट्षष्टिसागरोपमस्थितिकानि भवन्ति, सागरोपमाणि च पल्योपमाश्रितानीति तद्वितयमरूपणामाह___मूलम्-दुविहे अद्धोवमिए पन्नत्ते, तं जहा-पलिओवमेव सागरोवमे चेव । से किं तं पलिओवमे ?, पलिओवमे-“जंजोयणविस्थिणं, पल्लं एगाहियपरूढाणं । होज्जणिरंतरणिचियं, भरियं वालग्गकोडीणं ॥ १॥ वाससए वासलए, एकेके अवहडम्मि जो कालो । सो कालो बोलो, उवमा एगस्स पल्लस्स ॥ २ ॥ एएसि पल्लाणं कोडाकोडी हवेज्ज दसगुणिया तं सागरोवमस्ल उ, एगस्स भवे परीमाणं ॥ ३ ॥ सू० ४२ ॥ नहीं हुआ है कि वह ज्ञान ज्ञानावरण कर्म के सर्वथा क्षय से ही उत्पन्न होता है यद्यपि बोधि आदिक सम्यक्त्वचारित्ररूप होने से केवल क्षय से और केवल उपशम से होते हैं-परन्तु ये क्षयोपशम ले भी होते हैं क्यों कि श्रवणादिक से लेकर मनः पर्यव तक ज्ञान क्षयोपशम से ही होते हैंइसी कारण सर्व साधारण क्षयोपशम इस पदद्वय से कहा गया ।। ४१॥ કરવામાં આવેલ છે. કેવળજ્ઞાનને ગ્રહણ નહીં કરવાનું કારણ એ છે કે તે જ્ઞાન તે જ્ઞાનાવરણ કમના સર્વથા ક્ષયથી જ ઉત્પન્ન થાય છે. જો કે બધિ આદિક સમ્યક્ત્વ ચારિત્રરૂપ હેવાથી કેવળ ક્ષય વડે અને કેવળ ઉપશમ વડે જ પ્રાપ્ત થાય છે. પરંતુ તેઓ શપશમ વડે પણ પ્રાપ્ત થાય છે, કારણ કે શ્રવણાદિકથી લઈને મન પર્યવ પર્યન્તના જ્ઞાન લાપશમથી જ થાય છે એજ કારણે આ પદ દ્વય (બે પ) દ્વારા સર્વસાધારણ ક્ષપશમનુ જ કથન કરવામાં આવ્યું છે, એમ સમજવું. છે સૂ. ૪૧ છે
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy