SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ सुपा टीका स्था०२उ०४सू०४० आत्मनिर्याणनिरूपणम् ४९५ पूर्वोक्तप्रकारेण स्थानद्वयेनैव जीवाः पापं कर्म वेदयन्ति-उदीरितं सद् विपाकतोऽनुभवन्ति । एवम् अनेनैव प्रकारेण च जीवाः पापं कर्म निर्जरयन्ति-आत्मप्रदेशेभ्यः शटयन्ति-पृथक्कुर्वतीत्यर्थः ॥ ० ३९ ॥ कर्मणां देशतः सर्वथा वा निर्जरणे जीवस्य भवान्तरे सिद्धिगतौ वा गच्छतः शरीरान्निर्याणं भवतीति निर्याणवक्तव्यता सूत्रपञ्चकेनाह ____ मूलम्-दोहि ठाणेहिं आया सरीरं फुसित्ताणं णिज्जाइ, तंजहा-देसेण वि आया सरीरं फुसित्ताणं णिज्जाइ, सव्वेणवि आया सरीरं फुसित्ता णं णिज्जाइ १॥ एवं फुरित्ता गं २॥ एवं फुडित्ता गं३। एवं संवदृइत्ता गं४। एवं निव्वदृइन्ताणं५॥सू०॥४० ___ छाया-द्वाभ्यां स्थानाभ्यामात्मा शरीरं स्पृष्ट्वा खलु निर्याति, तद्यथादेशेनापि-आत्मा शरीरं स्पृष्ट्वा खलु निर्याति, सर्वेणापि-आत्मा शरीरं स्पृष्ट्वा खलु निर्याति १। एवं स्फोरयित्वा खलु० २। एवं स्फुटित्वा खलु० ३। एवं संवत्ये खलु० ४। एवं निवत्यं खलु० ५ ॥ सू० ४० ॥ मिकी वेदना जन्य उदीरणा है इसी प्रकार से जीव इन्हीं दो स्थानों द्वारा पापकर्म का वेदन करते हैं-उदीरणा करें का निपाकनः फल से अनुभव करते हैं। इसी प्रकार से जीव पापकर्म की निर्जरा करते हैं-आत्मप्रदेशों से उन्हें पृथक् करते हैं। सू ३९॥ ____ जीव के कर्मों की जब देशतः अथवा सर्वतः निर्जरा होती है तब वह सवान्तर में या इसी भव में सिद्धिगति में प्राप्त हो जाता है सिद्धिगति में प्राप्त होने समय इसका गृहीत शरीर से निर्याण-निकलना होता है इसी लिये अब सूत्रकार निर्माण संबंधी वक्तव्यता पांच ઉપરોક્ત બે સ્થાને દ્વારા જ પાપકર્મોનુ વેદન કરે છે. ઉદીરિત કર્મના વિપાક સ્વરૂપે ફળને અનુભવ કરે છે એજ પ્રમાણે જીવ તે બે સ્થાન દ્વારા જ પાપકર્મની નિર્જરા કરે છે-આત્મપ્રદેશથી તેમને અલગ કરી નાખે છે સૂ ૩૯ જીવના કર્મોની ત્યારે દેશતઃ (અંશતઃ) અથવા સર્વતઃ નિર્જરા થાય છે, ત્યારે ભવાન્તરમાં અથવા એજ ભવમાં સિદ્ધગતિને પ્રાપ્ત કરે છે સિદ્ધિ ગતિને પ્રાપ્ત કરતી વખતે તેનું ગૃહીત શરીરમાથી નિર્માણ–બહાર નિકળવાનું થાય છે. તેથી સૂત્રકાર હવે પાંચ સૂત્રો દ્વારા નિર્માણ વિષયક વક્તવ્યતા ५३८ ४२ छ-" दोहि ठाणेहिं आया सरीर " त्या
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy