SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ स्थानाकसूत्रे जीवराशि बद्धमुक्तभेदाद् द्विविधः, तत्र प्रथमं वद्वानां. बन्धनिरूपणाय माहमूलम् - दुविहे बंधे पण्णत्ते तं जहा पेजबंधे देव दोसबंधे | जीवाणं दोहिं ठाणेहिं पावं कम्मं बंधंति, तं जहा -- रागेणं चेव दोसेण चैव । जीवाणं दोहिं ठाणेहिं पावं कम्मं उदीरांति, तं जहा- अब्भोवगमियाए चेव वेयणाए उवक्कमियाए चैव वेयणाए १, एवं वेदेति २ । एवं निजरेंति - अब्भोवगमियाए चेव वेयणाए, उवक्कमियाए चेत्र वेणाए ३ ॥ सू० ३९ ॥ छाया -- द्विविधो वन्धः प्रज्ञप्तस्तद्यथा - प्रेमबन्धश्चैव द्वेषवन्धश्चैव । जीवाः खलु द्वाभ्यां स्थानाभ्यां पापं कर्म वध्नन्ति तद्यथा - रागेण चैत्र द्वेषेण चैत्र । जीत्राः खलु द्वाभ्यां स्थानाभ्यां पापं कर्म उदीरयन्ति, तद्यथा - आभ्युपगमिक्या चैत्र वेदनया, औपक्रमिक्या चैव वेदनया १ एवं वेदयन्ति २ । एवं निर्जरयन्ति आभ्युपगमिक्या चैव वेदनया, औपक्रमिक्या चैव वेदनया३ || सू० ३९ ॥ टीका- 'दुविहे बधे' इत्यादि । बन्धो द्विविधः - प्रेमवन्धः, द्वेषवन्यथ तत्र प्रेम - रागो मायालोभ कषायलक्षणः, द्वेषः - क्रोधमान - कपायलक्षणः, उक्तञ्च — मायालोहकसाओ, इच्चेयं रागसन्नियं ददं । 44 कोहो माणो दोसो, इच्चेवं समासनिद्विट्टो || १ || इति । बद्ध और मुक्त के भेद से जीवराशि दो प्रकार की है- इनमें जो बद्ध हैं उनके बन्धनिरूपण के लिये अब सूत्रकार कहते हैं ४८८ 'दुविहे बंधे पण ते ' इत्यादि । बन्ध दो प्रकार का कहा गया हे एक प्रेम - (राग) बन्ध और दूसराद्वेषबन्ध इनमें माया और लोभकषायरूप जो होता है वह प्रेम (राग) है, और क्रोध एवं मानकषाय जो होता है वह द्वेष है। कहा भी है ખદ્ધ અને મુકતના ભેદથી જીવરાશિ એ પ્રકારની છે તેમાંની જે અદ્ધ राशि छे तेना अन्धनिया निमित्ते सूत्रभर " दुविहे बन्धे पण्णत्ते " इत्यादि સૂત્રનું કથન કરે છે— अध में अहारना उद्या हे - ( १ ) प्रेम ( राग ) अंध अने (२) द्वेषणध. માયા અને લાભકષાયને પ્રેમ કહે છે, અને ક્રોધ અને સાનકષાયને દ્વેષ કહે
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy