SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० २ उ०४ सू० ३८ प्रामादीनां जीवाजीवत्वनिरूपणम् ४८३ " पत्तनं शकटैगम्यं, घोटकैनौभिरेव च । नौभिरेव तु यद्गम्यं पट्टनं तत्मचक्षते ॥१॥" इति । आकरा:-लोहादिधातूत्पत्तिभूमयः ५ । आश्रमाः-तापलावासाः, यत्र प्रथम तापसा वसन्ति पश्चादन्येऽपि लोका आगत्य वसन्ति ते । संवाहा:-दुर्गभूमौ यत्र कृषीवलाः समभूमौ कृषि कृत्वा रक्षार्थ धान्यानि यत्र संवहन्तिनयन्तीत्यर्थः ६ । सन्निवेशाः-सार्थसेनादिनिवासाः, घोषाः-आमीरपल्यः७ । आरामा:-विविधक्षसंकुलानि कदलीगृहादिशोभितानि स्त्रीपुंसा क्रीडा स्थानानि, उद्यानानि उत्-उत्कृष्टानां विविधवेपभूपाऽलंकृतानां जनानां यानंगमनं येषु तानि पुष्पफलोपेतक्षसमूहशोभितानि नगरप्रत्यासन्भवतिक्रीडास्थानाजहां जाया जाता है वह पट्टन है ऐसा इसका अर्थ होता है कहा भी है । -"पत्तनं शकटैगम्यं" इत्यादि । लोहादि धातुओं को उत्पन्न करने वाली जो भूमि होती है वह आकर है तापस जनों का जो आवासस्थान होता है वह आश्रम है पहिले जहां तापस बसते हों और पीछे जहां आकर अन्य लोग भी वस गये हो ऐसा जो स्थान है वह आश्रम है। कृषीवल (किसान) जिस समभूमिपर खेती करके रक्षा के लिये धान्य ले आते हैं उस स्थान का नाम संवाह है। जहां सेना आदि रहती है उस स्थान का नाम सन्निवेश-छावनी है। जहां पर ग्वाला रहते हैं उसस्थान का नाम घोष है आराम नाम उल उद्यान का है कि जिसमें अनेक प्रकार के वृक्ष होते हैं और केला आदि के निकुज होते हैं तथा स्त्री पुरुषों का जो क्रीडा का स्थान होता है। " उत् उत्कृष्टानां यानं गमनम् यत्र इति उद्यानम् " पट्टन डे छ,” सेवा त म थाय छ. ४ ५ छ है-" पत्तन शकटैगम्यं " ઇત્યાદિ. લો આદિ ધાતુઓને ઉત્પન્ન કરનારી જે ભૂમિ હોય છે તેને આકર કહે છે. તાપસના જ્યાં નિવાસસ્થાન હોય છે એવી જગ્યાને આશ્રમ કહે છે. અથવા પહેલાં જ્યાં તાપસે વસતા હોય અને ત્યારબાદ જયાં અન્ય લોકે ; પણું આવીને વસતા હોય એવા સ્થાનને આશ્રમ કહે છે. ખેડૂતે ખેતી કરીને જે સમભૂમિપર રક્ષાને નિમિત્ત ધાન્ય લઈ આવે છે, તે સ્થાનનું નામ સંવાહ छ. ज्यां सेना माहि २७ छ, ते स्थानने सन्निवेश (छ१९) ४३ छ. च्या ગોવાળિયાઓ રહે છે તે સ્થાનને ઘષ કહે છે જે ઉદ્યાનમાં અનેક પ્રકારનાં વૃક્ષે હોય છે, કેળા આદિના નિકુંજ હોય છે અને જ્યાં સ્ત્રીપુરુષે ફરવા જતાં હોય છે, જે તેમને ક્રીડાસ્થાન રૂપ હોય છે એવાં ઉદ્યાનને આરામ ४ थे-“ उत् उत्कृष्टानां यानं गमन यत्र इति उद्यानम् " 40 व्युत्पत्ति गनु.
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy