SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०२ उ० ३ सू० ३६ द्विपसमुद्राणामिन्द्रनिरूपणम् ४६३ मारेन्द्रौ प्रज्ञप्तौ, तद्यथा-अमितगतिश्चैव अमितवाहनश्चैव ८॥ द्वौ वायुकुमारेन्द्रौ प्रज्ञप्तौ, तद्यथा-वेलम्चश्चैत्र, प्रभञ्जनश्चैव ९ । द्वौ स्तनितकुमारेन्द्रौ प्रज्ञप्ती, तद्यथाघोपश्चैव महाघोपश्चैव १० । द्वौ पिशाचेन्द्रौ प्रज्ञप्तौ, तद्यथा-कालश्चैव महाकालश्चैव १ । द्वौ भूतेन्द्रौ प्रज्ञप्तौ, तद्यथा-सुरूपश्चैव मतिरूपश्चैव २ । द्वौ यक्षेन्द्रौ 'प्रज्ञप्तौ, तद्यथा-पूर्णभद्रश्चैव माणिभद्रश्चैव ३ । द्वौ राक्षसेन्द्रौ प्रज्ञप्तौ, तधथाभीमश्चैव महाभीमश्चैव ४ । द्वौ किन्नरेन्द्रौ प्रज्ञप्तौ, तद्यथा-किन्नरश्चैव किंपुरुपश्चैव ५ । द्वौ किंपुरुपेन्द्रौ प्रज्ञप्तौ, तद्यथा-सत्पुरुपश्चैव महापुरुपश्चैव ६ । द्वौ महोरगेन्द्रौ प्रज्ञप्तौ, तद्यथा-अतिकायश्चैव महाकायश्चैव ७ । द्वौ गन्धर्वेन्द्रौ प्रज्ञप्ती, तद्यथा-गीतरतिश्चैव गीतयशाश्चैव ८ । द्वौ अपज्ञप्तिकेन्द्रौ प्राप्तौ तद्यथा-संनिहितश्चैव सामान्यश्चैव १ । द्वौ पञ्चपज्ञप्ति केन्द्रौ प्रज्ञप्तौ, तद्यथा-धाताचैव विधादो इन्द्र दिक्कुमार के कहे गये हैं ८। वेलम्ब और प्रभञ्जन ये दो इन्द्र वायुकुमार के कहे गये हैं ९ । घोष और महाघोप ये दो इन्द्र स्तनितकुमार के कहे गये हैं १० । काल और महाकाल ये दो इन्द्र पिशाच के कहे गये हैं १ । सुरूप एवं प्रतिरूप ये दो इन्द्र भूतों के कहे गये हैं २ । पूर्णभद्र और माणिभद्र ये दो इन्द्र यक्ष के कहे गये हैं ३ । भीम और महाभीम ये दो इन्द्र राक्षसों के कहे गये हैं। किन्नर और किंपुरुष ये दो इन्द्र किन्नरों के कहे गये हैं ५। सत्पुरुष और महापुरुप ये दो इन्द्र किं पुरुषों के कहे गये हैं ६ । अतिकाय और महाकाय ये दो इन्द्र महो. रगों के कहे गये हैं ७ । गीतरति और गीतयश ये दो इन्द्र गन्धर्यों के कहे गये हैं ८ । सन्निहित और सामान्य ये दो इन्द्र अप्रज्ञप्तिक के को गये हैं १ धाता और विधाता ये दो इन्द्र पश्चप्रज्ञप्तिक के कहे गये हैं २ અને અમિતવાહન છે વાયુકુમારના બે ઈદ્રોના નામ વેલમ્બ અને પ્રભજન છે. સ્વનિતકુમારોના બે ઈન્દ્રોનાં નામ શેષ અને મહાઘેષ છે. ૧૦ પિશાચોના બે ઈદ્રોનાં નામ કાળ અને મહાકાળ છે. ભૂતનાં ઇન્દ્રોનાં નામ સુરૂપ અને પ્રતિરૂપ છે. યક્ષોનાં બે ઈન્દ્રોનાં નામ પૂર્ણ ભદ્ર અને મણિભદ્ર છે. રાક્ષસને બે ઈન્દ્રોનાં નામ ભીમ અને મહાભીમ છે કિન્નરોના બે ઈન્દ્રનાં નામ કિન્નર અને જિંપુરુષ છે. લિંપુરુષનાં બે ઈન્દ્રોનાં નામ પુરુષ અને મહાપુરુષ છે. મહારગોના બે ઈન્દ્રનાં નામ અતિકાય અને મહકાય છે. ગંધના બે ઈન્દ્રોનાં નામ ગીતરતિ અને ગીતયશ છે ! ૮ અપ્રજ્ઞપ્તિકના બે ઈનાં નામ સન્નિહિત અને સામાન્ય છે. પંચપ્રજ્ઞપ્તિકના બે ઈન્દ્રોના નામ ધાતા અને વિધાતા છે. ત્રાષિવાદનાં બે ઈદ્રોનાં નામ ઋષિ.
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy