SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे उद्वर्त्तनम्-उद्वर्तना तत्तत्कायानिर्गमनं मरणमित्यर्थः । एपा नैरयिकाणां भवनवासिनामेव व्यपदिश्यते । व्यन्तरास्तु भवनवासिवन्तभूताः २ । च्युति च्यवनं मरणमित्यर्थः, ज्योतिष्कवैमानिकानां मरणं च्यवनशब्देन व्यपदिश्यते ३ । गर्भव्युत्क्रान्तिः-गर्भ-गर्भाशये व्युत्क्रान्तिः-उत्पत्तिः, तथा । इयं मनुष्याणां पञ्चन्द्रियतिर्यग्योनिकानां च भवति ४ । आहरणम् आहारः, स च द्वयानां गर्भस्थानां भवति, तथाहि-मनुष्याणां पश्चन्द्रियतिर्यग्योनिकानां च ९ । वर्धनं वृद्धिः शरीरोपचय इत्यर्थः । इयमपि गर्भस्थमनुष्याणां गर्भस्थपञ्चेन्द्रियविरश्यां च भवति ६ । एवम्-अनेनैव प्रकारेण गर्भस्थानां मनुष्याणां पञ्चेन्द्रियतिरश्चां च निदिर्हानिर्वातपित्तादिभिः नि शब्दोऽवाभाववाचकः - यथा निर्धनेत्यादि वत् ७, विजुदणा, इयं वैक्रियलब्धिमतां मनुष्य-पञ्चेन्द्रियतिरश्चां भवति ८, गतिउतना और भवनवासियों की उद्धटना, च्यवन दो का कहा गया हैज्योतिषकों का च्यवन और वैमानिकों का च्यवन दोशी गर्भव्युत्क्रान्ति काही गई है-मनुष्यों की और पंचेन्द्रिय तिर्यञ्चों की गर्भस्थ दो जीवों के आहार कहा गया है-मनुन्यों के और पंचेन्द्रियतिर्यों के गर्भस्थ दो जीवों के वृद्धि कही गई है-मनुष्यों के और पंचेन्द्रियतिर्थों के ६, इसी तरह से निर्वृद्धि भी कही गई जाननी चाहिये, इसी तरह से विद्यार्पणा, गतिपर्याय, समुद्घात, कालसंयोग, आयाति और मरण के सम्बन्ध में भी जानना चाहिये दो जीवों के छविपर्व कहे गये हैं-मनुष्यों के और पञ्चेन्द्रियनिर्यञ्चों के १४ दो जीव शुक्र शोणित से उत्पन्न हुए कहे गये हैं-मनुष्य और पंचेन्द्रिय तिर्यश्च १५ दो प्रकार की स्थिति कही गई है कायस्थिति और भवस्थिति दो जीवों के कायस्थिति हो पाई है-मनुष्यों ભવનવાસી દેવની ઉર્જાના. યવન બેનુ કહ્યું છે-(૧) તિષ્કનું ચ્યવન અને વૈમાનિકનું અવન. ગર્ભચુકાન્તિ બેની કહી છે-(૧) મનુષ્યની અને (૨) પંચેન્દ્રિય તિયની. ગર્ભસ્થ જીવમાંના બે પ્રકારના અને આહાર કહ્યો છે-(૧) મનુષ્યોને અને (૨) પંચેન્દ્રિય તિનો ગર્ભસ્થ બે પ્રકારના यानी वृद्धि ही छ-(१) मनुष्यानी मने (२) ५'येन्द्रिय तिय यानी. ४ પ્રમાણે નિવૃદ્ધિનું કથન પણ સમજવું. એ જ પ્રમાણે વિદુર્વણા, ગતિપર્યાય, સમુદૂષાત, કાલસંયોગ, આયાતિ અને મારા વિષે પણ સમજવું બે જીવોમાંજ ત્વચા અને સધિમધૂનને સદ્દભાવ કહેવામાં આવ્યો છે-(૧) મનુષ્યોમાં અને (૨) પંચેન્દ્રિય તિર્થ"ચોમાં. બે જીને શુક શેણિતથી ઉત્પન્ન થયેલા કહ્યા છે-(૧) મનુષ્ય અને (૨) પંચેન્દ્રિય તિર્યંચની બે પ્રકારની સ્થિતિ કહી छे-(१) यस्थिति मन (२) सस्थिति. मेवानी स्थिति ही छे,
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy