SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ सुपी का स्था०२उ०३० २६ पुद्गलानां संघातभेदकारणनिरूपणम्. ३६७ परमाणुपोग्गला चेव नोपरमाणुपोग्गला चेव ३। दुविहा पोग्गला पण्णत्ता, तं जहा-सुहुमा चेव बायरा चेव ४ । दुविहा पोग्गला पण्णत्ता तं जहा-बद्धपासपुठ्ठा चेव नोबद्धपासपुट्ठा चेव ५ । दुविहा पोग्गला पण्णत्ता, तं जहा-परियाइय चेव अपरियाइयच्चेव ६ । दुविहा पोग्गला पण्णत्ता, तं जहाअत्ता चेव अणत्ता चेव ७ । दुविहा पोग्गला पण्णत्ता तं जहाइटा चेव आणिट्ठा चेव ८। एवं कंना ९, पिया १०, मणुन्ना ११, मणामा १२ ॥ सू० २६ ॥ ___ छाया-द्वाभ्यां स्थानाभ्यां पुद्गलाः संहन्यन्ते, तद्यथा-स्वयं वा पुद्गलाः संहन्यन्ते, परेण वा पुद्गलाः संहन्यन्ते १। द्वाभ्यां स्थानाभ्यां पुद्रला भियन्ते तद्यथा-स्वयं वा पुद्गला भिद्यन्ते परेण वा पुद्गला भिद्यन्ते २ । द्वाभ्यां स्थानाभ्यं पुद्गलाः परिशटन्ति, तद्यथा-स्वयं वा पुद्गलाः परिशटन्ति, परेण वा पुद्गलाः परिशाटयन्ते ३ । एवं परिपतन्ति ४ विध्वंसन्ते ५ । द्विविधाः पुद्गलाः प्रज्ञप्ताः, तद्यथा-भिन्नाश्चैव अभिन्नाश्चैव १। द्विविधाः पुद्गलाः प्रज्ञप्तास्तद्यथा-भिदुरधर्माणश्चैव नो भिदुरधर्माणश्चैव २ । द्विविधाः पुद्गलाः प्रज्ञप्तास्तद्यथा-परमाणुपुद्गलाश्चैव नो परमाणुपुद्गलाश्चैव ३। द्विविधाः पुद्गलाः प्रज्ञप्ताद्यथा-मूक्ष्माश्चैव वादराश्चैव ४ । द्विविधाः पुद्गलाः प्रज्ञप्तास्तद्यथा-बद्धपार्श्वस्पृष्टाश्चैव नो वद्धपार्श्वस्पृष्टाश्चैव५। द्विविधाः पुद्गलाः प्रज्ञप्तास्तद्यथा-पर्यात्ताश्चैव अपर्यात्ताश्चैवद । द्विविधाः पुद्गलाः प्रज्ञप्तास्तद्यथा-आत्ताश्चैव अनात्ताश्चैव ७। द्विविधाः पुद्गलाः प्रज्ञप्तास्तद्यथा-इष्टाश्चैव, अनिष्टाश्चव ८। एवं कान्ताः९, मियाः १०, मनोज्ञाः ११, मन आमाः १२ ॥ मू० २६ ।। पुनलों के संघात और भेद के कारण की प्ररूपणा'दोहिं ठाणेहिं पोग्गला साहणंति' इत्यादि । टीकार्थ-यह पंचसूत्री है-इसका अर्थ सुगम है, स्वभावसे ही जो पुद्गल परस्पर में मिल जाते हैं-जैसे वे अभ्रादिकों (मेघों) में मिल પલેના સંઘાત (સગ) ની તથા વિઘટનના કારણેની પ્રરૂપણા– " दोहिं ठाणेहिं पोगगला साहणंति" त्या: ટકાથ–આ પંચસૂત્રી છે, તેનો અર્થ સરળ છે. અભ્રાદિકમાં (મેઘમાં) પુલ જે રીતે એક બીજા સાથે મળી જાય છે–પિંડરૂપ બની જાય છે, તે
SR No.009307
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages706
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy